Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
६८७
२०५
११८.
३५
३३५
२७२
१२१.
१६०
परिशिष्टम् -५ ११६. धातौ साधने दिशि पुरुषे चिति तदाख्यातम् ।
लिङ्गे किमि चिति विभक्तावेतन्नाम ॥ ११७. धायरामोदमुत्तमम् - . . . . . . . . . ... ।
बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम्॥ ध्रुवं न कारकं मन्ये नोपकारी भवेद् यतः।
अपायाधारभूतोऽसौ क्रियते न च कथ्यते ॥ ११९. न कदाचित् प्रयोगोऽस्ति चन्दनं गन्ध इत्ययम् ।
चन्दनस्यैव गन्यो हि स्वप्रधानं प्रतीयते॥ १२०. न चानेनापि सूत्रेण लोपे जाते मुरागमः।
चकारकरणात् तत्र लुकि तेनैव युज्यते ॥ नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च।
रावणाय नमस्कुर्याः स्यात् सीते स्वस्ति ते ध्रुवम् ॥ १२२. न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीष्यते ॥ १२३. नामाख्यातनिपातैरुपसर्गसमासतद्धितैर्युक्तः ।
सन्धिविभक्तिषु युक्तो विज्ञेयो वाचकाभिनयः॥ नारायणं नमस्कृत्य . . . . . . . . . . . . -॥ निपाताश्चादयो ज्ञेया उपसर्गाश्च प्रादयः।
योतकत्वात् क्रियायोगे लोकादवगता इमे॥ १२६. निमित्तैरभिसंबन्धाद् या निमित्तस्वरूपता।
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्प्यते ॥ १२७. निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः॥
निर्वयं च विकार्य च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥ १२९. नीलं घटं पिधेहीति लोकेऽपि द्वयमीक्ष्यते ।
क्वचिन्नीलगुणस्यैव विशिष्टस्य विधिः क्वचित् ॥ १३०. नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं ण्यन्ते कर्तुश्च कर्मणः॥
५०५
२६५ ४५६
१२४.
१२५.
१३, १४
१२८.
२७२
७८

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806