Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
६८६
कातन्त्रव्याकरणम्
१४३
१०२. द्रव्यमस्वाम
२८८
१०४.
२८९
२८७
९९. दूरादावसयान्मूत्रं दूरात् पादावनेजनम् ।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः॥ १००. देवदत्तादिसादृश्यं यज्ञदत्तादि - संस्थितम् ।
बतिप्रत्ययवाच्यं स्याद् एकाधिकरणं हि तत् ॥ १०१. देवासुरैरमृतमम्बुनिधिर्ममन्ये - - - - - - ... ॥
द्रव्यमस्वामिविक्रीतं पूर्वस्वामी समाप्नुयात् ॥ १०३. द्रव्यात्मा गुणसंसर्गभेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्मेदादाश्रयत्वेन युज्यते॥ १०५. द्रव्येऽविज्ञातजातीये नीलशब्दः प्रवर्तते ।
अविज्ञातगुणे चैवोत्पलशब्दः प्रवर्तते ॥ १०६. द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि।
कटकवलयी कुष्ठी स्यात् काकतालुकी यथा ॥ १०७. द्वन्द्वादी वा विशेष्ये वा यल्लिङ्गं तद् विशेषणे।
प्रयोक्तव्यं पुनस्तत्र त्यदादिषु यदृच्छया॥ १०८. द्वन्दो द्विगुरपि चाहं गेहे मे नित्यमव्ययीभावः।
तसुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः॥ १०९. द्विगुराभाषितो द्विधा - . . . . . . - ॥
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ॥ १११. द्वितीया कर्मणि प्रोक्ताऽन्तराऽन्तरेणसंयुते ॥ ११२. द्विष्ठो ययापे संबन्यः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ ११३. द्वेष्टि प्रायो गुणिभ्योऽपि न च स्नियति कस्यचित् ॥ ११४. व्यादीनां च द्विपुत्रादौ संख्याभेदो निवर्तते ।
विभक्तिवाच्यस्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ११५. धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
व्यापारे च प्रधानत्वात् स्वतन्त्र इति चोच्यते ॥
४७९
३७८
२६४
३२४ ३१८, ३२४
११०.
९९
१२१
२६७
१०४

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806