Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 731
________________ Milli. ४८८,४८९ १०७, १०९ ४८० २६३ २०५ परिशिष्टम् -५ १४८. प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह। अपेहुलवाचित्वात् समासो न विरुष्यते ॥ १४९. प्राधान्येनाश्रिता पूर्व श्रुतेः सामान्यवृत्तयः। विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रियादयः॥ १५०. प्राप्ते बादशमे वर्षे यः कन्यां न प्रयच्छति ॥ १५१. प्रेषणाध्येषणे कुर्वस्तत्समर्थानि वाचरन् । कतैव विहितः शास्त्रे हेतुसंज्ञां प्रपयते। १५२. बलाकाभ्यः पताकाया इन विभाषा विधीयते । वा कर्मचर्मवर्मभ्यश्चूलोत्साहबलोहाम॥ १५३. बहूनां वृत्तिधर्माणां वचनैरेव साधने। स्यान्महद् गौरवं तस्मादेकार्थीभाव आस्थितः॥ १५४. बुद्धिपूर्व ध्रुवं मत्ता राजकृत्वा पिता खलम् ॥ १५५. बुद्ध्यैक्यं भियते भिन्नमेकत्वं चोपगच्छति। बुद्ध्यावस्था विभज्येत सा अर्थस्य विधायिका ॥ १५६. ब्रह्मचर्य विनापि स्युः सम्भवाद् ब्राह्मणा इति । पुष्करोत्पलपोभ्यो नडबिसतमालतः॥ १५७. ब्रह्मधर्मी सुशीली च ब्रह्मवर्णीत्युदाहृतम् । जाती तु हस्तदन्ताभ्यां कराच्चैव इनेव हि ॥ १५८. ब्राह्मणो न च हन्तव्यः सुरा पेया न च द्विजैः॥ १५९. भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥ १६०. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसङ्गेऽस्तिविवक्षायां मन्त्वादयो भवन्त्यमी॥ १६१. भेदाभेदाद् विभाषेयम् उपकादेश्च नोच्यते । प्रत्ययस्यानुसारेण उपका औपकायनाः॥ १६२. भेयभेदकयोः श्लिष्टः सम्बन्धोऽन्योऽन्यमिष्यते । विष्ठो ययपि संबन्धः षष्फ्युत्पत्तिस्तु भेदकात् ॥ २८९ ४८० ४७९-८० १०० ९८-१०५ ४७९ १२९

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806