________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५०७
वृत्तिकृता ' हाग्रुहोरवधौ ' न स्यादित्यस्य युष्मद्धीयते इति प्रत्युदाहृतं कथमन्यथा युष्मच्छब्दात् तत्प्राप्तिः, येन प्रतिषेधोऽर्थवान् इति । एवं च सति ' त्वत्तो ब्रह्मविदां वर, मत्तस्तत् प्राप्यतां सर्वम्' (दु० स० श० १ / ६२; १३/१५) इत्यपि भवति | टीकाकृता तु 'त्वत्तो मत्तो भवत्तः' इति विवक्षया भवत्येवेत्युक्तं 'वृत्ततो हीयते, वृत्तेन हीयते, वृत्ततः पापः, वृत्तेन पापः' इति तृतीयान्तादपि । तथा प्रतिना योगे च ।'प्रद्युम्नो वासुदेवतः प्रति, वासुदेवात् प्रति' इति टीका || ३९४ |
[समीक्षा]
सर्वस्मात् अर्थ में ‘सर्वतः', यस्मात् अर्थ में 'यतः', तस्मात् अर्थ में 'ततः’ प्रयोग के सिद्ध्यर्थ कातन्त्रकार ने 'तस्' प्रत्यय तथा पाणिनि ने तसिल् प्रत्यय किया है – “पञ्चम्यास्तसिल, तसेच, पर्यभिभ्यां च" (अ० ५ / ३ / ७-९ ) । 'तसिल्' प्रत्यय में 'लू' अनुबन्ध की योजना 'लित् स्वर' के लिए की गई है। सर्वनामभिन्न 'ग्राम' आदि शब्दों से भी तस् प्रत्यय का निर्देश वृत्तिकार ने किया है, जिससे 'ग्रामतः ' आदि प्रयोग सिद्ध होते हैं ।
[विशेष वचन ]
१. उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यः । ग्रामात्, ग्रामतः (दु० वृ० ) ।
२. रूढिशब्दा हि तद्धिता इति भावः (दु० टी० ) ।
[रूपसिद्धि ]
१ . सर्वतः । सर्वस्माद् इति । सर्व + ङसि + तस् । प्रकृत सूत्र से तस् प्रत्यय,' " तत्स्था लोप्या विभक्तयः” (२/५/२) से विभक्ति का लोप, लिङ्गसंज्ञा, सिप्रत्यय, “अव्ययाच्च” (२/४/४ ) से सि प्रत्यय का लुक् ।
तथा
२-४. यतः । यस्मादिति । यद् + ङसि + तस् | ततः । तस्मादिति । तद् +ङसि + तस् | बहुतः । बहुभ्यः इति । बहु + भ्यस् + तस् । सर्वत्र पूर्ववत् प्रक्रिया प्रवृत्त होती
है ।
५. ग्रामतः । ग्रामादिति । ग्राम + ङसि + तस् । “उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यः " इस वृत्तिवचन के आधार पर तस् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥ ३९४ ।