________________
५३२
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. विंशः। विंशतेः पूरणः । विंशति +ड +सि | "संख्यायाः पूरणे डमौ" (२/६/१६) से पूरणार्थ में 'ड' प्रत्यय, डकारानुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'ति' का लोप, शकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१) से 'विंश' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।।४०९।
४१०. इववर्णयोर्लोपः स्वरे प्रत्यये ये च [२/६/४४] [सूत्रार्थ]
स्वरादि तथा यकारादि तद्धित प्रत्यय के पर में रहने पर इवर्ण तथा अवर्ण का लोप होता है ।। ४१०।
[दु० वृ०]
इवर्णावर्णयोर्लोपो भवति तद्धिते स्वरे ये च प्रत्यये परे । आत्रेयः, द्रौणेयः, दाक्षिः, प्लाक्षिः, गाङ्गेयः, गार्यः, तुल्यः । पुनर्लोपग्रहणादव्ययानामन्त्यस्वरादेर्लोपो लक्ष्यतः। सायंप्रातर्भवः सायंप्रातिकः । एवं पौनःपुनिकः, बाह्यम् इत्यादयः ।।४१०।
[दु० टी०]
इवर्णा० । अत्रेरपत्यम्, दक्षस्यापत्यम्, गङ्गाया अपत्यम्, गर्गस्यापत्यम्, तुलया संमित इति विग्रहः। “विरामव्यअनादिषु" (२/३/४४) इत्यत्र प्रत्ययग्रहणस्य समाधिरुक्त एव । अप्यधिकारोऽत्र बहुलत्वेन प्रतिपत्तव्यः । तेन आङ: स्थाने यान्येकारादीनि तेष्ववर्णस्य लोपः । आ इन्द्रात् एन्द्रात्, अद्येन्द्रात्, कदेन्द्रात् । आ इतः एतः, प्रेतः, परेतः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति “इणेधत्योर्न" (कात० परि० सं०१३) इत्यस्यापि बाधा स्यात् । आ ऊढा ओढा, अद्योढा, कदोढा । आ ऊढः ओढः प्रोढः, प्रोढिरित्यपि । आ ऋष्यात्, अर्ध्यात्, अद्यात्, कदात् । आ लृकारात् अल्कारात्, अद्यल्कारात्, कदल्कारादिति ।।४१०।
[समीक्षा]
'अत्रि+एय, दक्ष +इ, गर्ग +य' आदि से 'आत्रे:, दाक्षिः, गार्यः' आदि तद्धितान्त शब्द सिद्ध करने के लिए दोनों ही व्याकरणों में इवर्ण - अवर्ण (पूर्ववर्ती शब्द के अन्त में वर्तमान) का लोप किया गया है । पारि ने का सूत्र है – “यस्येति च" (अ० ६/४/१४८)। अतः उभयत्र प्रायः समानतः ।