________________
नामचतुष्टया याये षष्ठस्तखितपादः [समीक्षा]
'कमण्डल्वा : अपत्यम्, मद्रबाहस्यापत्यम्' इस अर्थ में 'कामण्डलेयः, माद्रबाहेयः' शब्दों के सिध्यर्थ उवर्ण का लोप दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- “ढे लोपोऽकद्र्वाः " (अ०६/४/१४७) । इस प्रकार उभयत्र साम्य ही कहा जा सकाता है।
[रूपसिद्धि]
१. कामण्डलेयः। कमण्डल्वा अपत्यम् पुमान् । कमण्डलु + एयण +सि । "स्त्र्यत्र्यादेरेयण' (२/६/४४) से एयण् प्रत्यय , ण् अनुबन्ध का प्रयोगाभाव, "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, प्रकृत सूत्र से उकार का लोप, लिङ्गसंज्ञा, प्रथमाविभक्ति-एकवचन में सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से विसर्ग आदेश ।
२. माद्रबाहेयः । मद्रबाहोरपत्यम् । मद्रबाहु +एयण् +सि ।पूर्ववत् प्रक्रिया ||४१३| ४१४. कार्याववावावादेशावोकारौकारयोरपि [२/६/४८] [सूत्रार्थ]
तद्धितसंज्ञक यकारादि तथा स्वरादि प्रत्यय के पर में रहने पर पूर्ववर्ती ओकार को अव् तथा औकार को आव् आदेश होता है ।।४१४।
[दु० वृ०]
ओकारौकारयोः स्थानेऽवावादेशौ कार्यों तद्धिते स्वरे ये च प्रत्यये परे । औपगवः, गव्यम्, नाव्यम् ।।४१४।
[दु० टी०]
कार्या० । ननु 'औपगवः' इति किमित्युदाहृतं स्वरे ओ अविति केन निवार्यते, नैवम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञायाम् ओकारादकारलोपः स्यादिति । किञ्च 'बाहोरपत्यं बाहविः, नावा तरति नाविकः' इत्युदाहर्तव्यम् अयादीनां यवलोपःस्यादिति । यद्येवम्, गोषु साधु, नावा तार्यम् इति ये प्रत्यये कृते पक्षे वलोपःप्रसज्येत, नैवम् । अयादीनां श्रुतानां तत्र ग्रहणात् । “ओदौतोरवावौ" इति न कृतम्, लोकरूपतया आचार्यस्य प्रतिज्ञाप्रतीतिलाघवायेति । विशेषातिदिष्टत्वात् "स्वरेयेच" (२/६/४) इत्यत्र वर्तते ।।४१४।