Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 721
________________ २०२ ४७९ २७२ ॥श्रीः॥ परिशिष्टम् -५ उद्धृतश्लोकसूची क्रमसं० श्लोकः १. अकर्मकत्वे सत्येव क्तान्तं भावाभिधायिवत् । अतः क्रियावता क; योगो भवति कर्मणाम् ॥ अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः॥ अतीसारक्यपीदृक् स्यात् पिशाचकी तथा स्मृतः। कश्मलसोन्मत्तत्वे पिशाचशब्दोऽभिधीयते ॥ अतो नीलोत्पले लोपः संश्रितो यो मुरागमः। निवृत्तिः सुतरां तस्य ततो लिङ्गं स्वरूपभाक् ॥ अतो लोप्यपदस्यात्र पूर्वपाठोऽपि युज्यते। वयमेव यतः कार्यम् आचार्येण प्रदर्शितम् ॥ अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः। रहस्तदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ अदन्ताच्च स्त्रियां नैव प्राच्यभर्गादिवर्जिताः। शूरसेनी यथा मद्री राज्ञी भार्गी भवेदिति ॥ अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम् ॥ अधिपरी गतार्थों च सुः पूजायां यदा भवेत् । अतिरतिक्रमे चार्थे नोपसर्गा इमे तदा । अधिस्त्रीत्यव्ययीभावे यथाशक्ति च कीर्तितम् । अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्तेनाप्तं ददातेस्तु सम्प्रदानं प्रकीर्तितम् ॥ २७२ ११२ १९ २४० १३ २६५ ४६,४९,५०

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806