________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः किया गया है | पाणिनि का सूत्र है- “टे:" (अ० ६/४/१४३)। अतः उभयत्र समानता ही है।
[रूपसिद्धि]
१. चत्वारिंशः । चत्वारिंशतः पूरणः । चत्वारिंशत् +ड +सि । “संख्यायाः पूरणे डमौ' (२/६/१६) से 'ड' प्रत्यय, प्रकृत सूत्र से ‘अत्' भाग का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/३/६३) से स् को विसगदिश ।
२. पञ्चाशः । पञ्चाशतः पूरणः । पञ्चाशत् + ड+सि । पूर्ववत् प्रक्रिया ।
३-४. सरसिजम् । सरसि जातम् । सरसि +जन् +ड+सि । जलजम् । जले जातम् । जल +जन् +ड +सि । “सप्तमीपञ्चम्यन्ते जनेर्ड:" (४/३/९१) से ड-प्रत्यय, “योऽनुबन्धोऽप्रयोगी" (३/८/३१) से ड् अनुबन्ध का अप्रयोग, प्रकृत सूत्र से 'अन्' भाग का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२/२/७) से सिलोप तथा मु-आगम ।।४०८।
४०९. तेर्विंशतेरपि [२/६/४३] [सूत्रार्थ]
डकारानुबन्ध वाले प्रत्यय के पर में रहने पर 'विंशति' शब्दगत 'ति' का लोप होता है ।।४०९।
[दु० वृ०] डानुबन्धे प्रत्यये परे विंशतेस्तेरपि लोपो भवति । विंशतेः पूरणो विंशः ।। ४०९। [दु० टी०]
तेः। पूर्वेण डानुबन्धेऽन्त्यस्वरादिलोपे सिद्धे तलोपार्थं वचनमिदम् । अपिः उक्तसमुच्चयमात्रे ।। ४०९।
[समीक्षा]
'विंशतेः पूरणः' इस अर्थ में 'विंशः' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ति' का लोप किया गया है। पाणिनि का सूत्र है- “ति विंशतेर्डिति" (अ०६/ ४/१४२)। इस प्रकार उभयत्र साम्य है।