________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
५२३
[क० च०]
इदंकिम्० । धमुरित्युकार उच्चारणार्थः । “अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च " (४/६/९) इति ज्ञापकादत्रापि सर्वविभक्तिभ्यो ज्ञेयः ।। ४०५ ।
[समीक्षा]
'इदम् - किम्' शब्दों से प्रकार अर्थ में 'इत्थम्, कथम्' शब्दों के साधनार्थ दोनों ही आचार्यों ने थमु प्रत्यय किया है । पाणिनि ने एतदर्थ दो सूत्र बनाए हैं - "इदमस्थमुः, किमश्च” (अ०५/३/२४, २५) । यहाँ योगविभाग उत्तरार्थ है । अतः उभयत्र साम्य ही कहा जा सकता है ।
[रूपसिद्धि]
१ . इत्थम् | अनेन प्रकारेण । इदम् +थमु +सि । प्रकृत सूत्र से थमुप्रत्यय, "रथोरेतेत्” (२/६/२६) से इदम् को इत् आदेश, लिङ्ग्ङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा ‘“अव्ययाच्च” (२/४/४) से सि का लुक् ।
२. कथम् | केन प्रकारेण । किम् +थमु+सि । प्रकृत सूत्र से थमु प्रत्यय, उ अनुबन्ध का प्रयोगाभाव, “किम् कः” (२/३/३०) से किम् को क आदेश तथा विभक्तिकार्य || ४०५ |
४०६. आख्याताच्च तमादयः [ २/६/४० ]
[सूत्रार्थ]
इस
नामसंज्ञक तथा आख्यातसंज्ञक शब्दों से 'तम' आदि प्रत्यय होते हैं, विधि को अधिकार्थविवक्षा के कारण निपातन कहा जाता है || ४०६ |
[દુ॰ go]
नाम्न आख्याताच्च तमादयः प्रत्यया निपात्यन्ते । आख्यातं क्रियाप्रधानम् । आढ्यतरम्, आढ्यतमम् । प्रकृष्ट आढ्य उच्यते, निपातनस्येष्टविषयत्वात् । तथा पचतितराम्, पचतितमाम् । किन्तराम्, किन्तमाम् | पूर्वाह्णेतराम्, पूर्वाह्णेतमाम् । उच्चैस्तराम्, उच्चैस्तमाम् ||४०६ । [दु० टी०]
आख्यात० | आख्यातमिति पूर्वाचार्यसिद्धसंज्ञा क्रियाप्रधानस्येत्याह - आख्यातमित्यादि । पचतीत्यादौ क्रियैव प्रधानम् । 'देवदत्तः पचति' इत्यादौ देवदत्तकर्तृकः पाकः