________________
૪૬૪
कातन्त्रव्याकरणम्
[विशेष ]
१. वृत्तिकार ने योगविभाग करके 'भव - जात- इदम् ' आदि अर्थों में 'शालीयः, औपगवीयाः' आदि रूप सिद्ध किए हैं ।
२. दुर्गवृत्ति टीकाकार तथा कलापचन्द्रकार 'रूढिशब्दा हि तद्धिता एवमर्थे वर्तन्ते' इस वचन के आधार पर योगविभाग को आवश्यक नहीं मानते - 'किमिह योगविभागेन रूढिशब्दाः' इत्यादि ।
३. एक वर्णरूपी आदेश को विकार माना गया है - ' तस्य दकारश्च वर्णविकार:' (दु० टी०, क० च० ) इति ।
[रूपसिद्धि]
१. वत्सीयः । वत्सेभ्यो हितः । वत्स + ई + सि । प्रकृत सूत्र से ईयप्रत्यय सकारोत्तरवर्ती अकार का " इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च " ( २/६/४४) से लोप, 'वत्सीय' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. अश्वीयः । अश्वेभ्यो हितः । अश्व + ई + सि । पूर्ववत् प्रक्रिया ।
३. शालीयः । शालायां भवो जातो वा । शाला +ई +सि । लकारोत्तरवर्ती आकार का लोप तथा अन्य प्रक्रिया पूर्ववत् ।
४. ऐतिकायनीयाः । ऐतिकायनस्येमे छात्राः । ऐतिकायन + ई + जस् । प्रायः पूर्ववत् प्रक्रिया ।
५. औपगवीयाः । औपगवस्येमे छात्राः । औपगव + ई + जस् । पूर्ववत् प्रक्रिया || ३७६
३७७. यदुगवादितः [२/६/११]
[सूत्रार्थ]
उवर्णान्त शब्दों से तथा गवादिगणपठित शब्दों से हित अर्ध में यत् प्रत्यय होता है ।। ३७७ ।
[दु० वृ०]
उवर्णान्ताद् गवादिभ्यश्च हितेऽर्थे यद् भवति । कवाकुभ्यो हितम् पयः कृकवाकव्यम् | वधूभ्यो हितो देशः बधव्यः । गोभ्यो हितं गव्यं वनम् । एवं हविष्यास्तण्डुलाः ।