________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४८९ एतदुक्तं भवति - संख्यावाचिनः षष्ठ्यन्तात् संख्येयपूरणेऽभिधेये डमाविति । संख्यानां प्रवृत्तिनिमित्तं यस्य संख्याशब्दस्येति भावः । कुतोऽयमसंख्यायमाने (कुतो भ्रियमाणे) घटे व्यवहिते प्रसङ्ग इति । अर्थवशादिह पञ्चमी न भाव्यते । पञ्चमी वा यदि स्यात् षष्ठी भाव्यते इत्याह - संख्यायाः पूरण इत्यादि ।।३८२।
[वि० प०]
संख्यायाः। व्यवस्थितेत्यादि । वाशब्देनाभिधानाद् वेति सूच्यते । संख्या पूर्यते येन तत् पूरणम् |संख्याया इति कर्मणि षष्ठीयम् । अतःसंख्येयपूरणे न भवतीत्याह- संख्याया इत्यादि । इह लब्धैकादशसंख्यानां लब्धपञ्चसंख्यानां वा संख्येयानां मुष्टिकानां द्रव्यान्तरेणातिरिक्तीकरणं पूरणं गम्यते । न तु तस्मिन्नुपजाते सति एकादशसंख्या पञ्चसंख्या वा पूर्यते, तस्याः पूर्वमेव पूर्णत्वात् ।। ३८२।
[क० च०]
संख्या० । पूर्यतेऽनेनेति पूरणम् | "करणाधिकरणयोश्च" (४।५।९५) इति युट् । पूरयतीति "कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति वचनात् कर्तरि वा । ननु संख्याया गुणत्वात् कथं पूरणं संगच्छते चेत्, उच्यते – संख्या पूर्यते परिच्छिद्यते येन स इह पूरणो गृहीत इत्यर्थः । व्यवस्थितेत्यादि । तर्हि कथं 'प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति' इति नान्तायाः संख्यातो मः ? सत्यम् । ऋषिवचनत्वादिति टीका | प्रधानस्य नदादित्वाद् अप्रधानस्य स्त्रियामादा एव-प्रियैकादशा, प्रियपञ्चमेति ।।३८२ ।
[समीक्षा
'एकादशानां पूरणः, त्रयोदशानां पूरणः' इस अर्थ में “एकादशन्-त्रयोदशन्' शब्दों से पाणिनि ‘डट्' प्रत्यय तथा कातन्त्रकार 'ड' प्रत्यय करके 'एकादशः, त्रयोदशः' शब्द सिद्ध करते हैं । उभयत्र इ अनुबन्ध के बल पर टिभाग अन् का लोप हो जाता है । 'पञ्चानां पूरणः, सप्तानां पूरणः' इस अर्थ में 'पञ्चन् – सप्तन्' इन नकारान्त शब्दों से पाणिनि ने डट् प्रत्यय तथा मट का आगम करके, परन्तु कातन्त्रकार ने केवल 'म' प्रत्यय ही करके 'पञ्चमः, सप्तमः' शब्दरूप सिद्ध किए हैं । एतदर्थ पाणिनि के दो सूत्र हैं - "तस्य पूरणे डट्, नान्तादसंख्यादेर्मट्" (अ० ५।२।४८, ४९) । यहाँ सूत्रसंख्या तथा प्रक्रिया की दृष्टि से भी पाणिनीय व्याकरण में गौरव स्पष्ट है और कातन्त्रव्याकरण में लाघव |