________________
कातन्त्र व्याकरणम्
'प्रकीर्तितग्रहणं लक्ष्यानुरोध।र्थ५' (दु० टी०) । पाणिनि के अनुसार 'शौक्ल्यम्, शुक्लत्वम्, शुक्लता' के अतिरिक्त इमनिच्प्रत्ययान्त 'शुक्लिमा' रूप भी बनता है, परन्तु कातन्त्रकार ने उसका निर्देश नहीं किया है।
[विशेष वचन !
१. प्रकर्षेण कीर्तनं पुनर्विशिष्टप्रकृत्यवधारणम् । अथवा प्रकृष्टा कीर्तिः प्रकीर्तिर्महाकवीनामुक्तिः (दु० टी०, क० च० ) ।
२. तद्धितानामाकृतिप्रधानत्वात् (क० च० ) । [रूपसिद्धि]
१-३ . जाड्यम् । जडस्य भावः कर्म वा । जड + +सि । जडता । जड +त+सि । जडत्वम् | जड +त्व +सि । प्रकृत सूत्र से ' यण्' प्रत्यय, 'ण्' अनुबन्ध का अप्रयोग, "वृद्धिरादौ सणे" (२/६/४९) से आदिस्वर की वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से डकारोत्तरवर्ती अकार का लोप, 'धातुविभक्तिवर्जमर्थवल्लिङ्गम्” (२/१/१) से 'जाड्य' की लिङ्गसंज्ञा, सिप्रत्यय, मु- आगम तथा सिलोप । 'जडता’ शब्द में तप्रत्यय तथा ‘जडत्वम्' में त्वप्रत्यय हुआ है । रूपसिद्धि पूर्ववत् ।
४-६. ब्राह्मण्यम् | ब्राह्मणस्य भावः कर्म वा । ब्राह्मण +यण् +सि । ब्राह्मणता | ब्राह्मण +त +सि । ब्राह्मणत्वम् । ब्राह्मण + त्व+सि । पूर्ववत् प्रक्रिया |
७. माणव्यम् | माणवस्य भावः कर्म वा । माणव + ण् + सि ।
४७८
८. बाडव्यम् । वाडवस्य भावः कर्म वा । वाडव + यण् + सि । इन दोनों में शब्दसाधनप्रक्रिया पूर्ववत् है || ३८० |
३८१. तदस्यास्तीति मन्त्वन्त्वीनू २ / ६ / १५
[ सूत्रार्थ ]
प्रथमान्त शब्दों से ‘अस्यास्ति' इस अर्थ में बहुत्व आदि अर्थ की विवक्षा के अनुसार ' मन्तु, वन्तु, इन्, विन्' प्रत्यय होते हैं ।। ३८१ ।
[दु० बृ०] तदिति
प्रथमान्तादस्यास्तीत्यस्मिन्नर्थे 'मन्तु-वन्तु विन्- इन्' इत्येते प्रत्यया भवन्ति । गावो विद्यन्तेऽस्येति गोमान् । एवम् आयुष्मान् वृक्षवान्, मालावान्,