________________
२७४
कातन्त्रव्याकरणम्
५. कौमाराः कार्यार्थं कृतमपि संस्कारं निवर्तयन्तीति परिभाषामाश्रित्य स्यादयः पुनरुत्थाप्य लुप्यन्ते (क० च० ) ।
[ रूपसिद्धि ]
१ . नीलोत्पलम् | नील + सि उत्पल + सि ।' नाम्नां समासो युक्तार्थः' (२।५।१) से समाससंज्ञा, “पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः " ( २/५/५ ) से उसकी कर्मधारयसंज्ञा, ‘“तत्स्था लोप्या विभक्तयः " (२।५।२ ) से नील तथा उत्पल के बाद प्रयुक्त सि-विभक्ति का लोप, " उवर्णे ओ” (१।२ । ३) से नीलशब्दघटित लकार से परवर्ती अकार को ओकार - उकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्” (२।१।१) से ‘नीलोत्पल' की लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन- सिप्रत्यय, नपुंसकलिङ्ग में “अकारादसंबुद्धौ मुश्च" (२।२।७) से सि का लोप तथा मु-आगम ।
२ . राजपुरुषः । राजन् + ङस् पुरुष + सि । राज्ञः पुरुषः “ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु | समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च ' (२।५।८) से षष्ठी तत्पुरुष समास, ‘“तत्स्था लोप्या विभक्तयः " (२।५।२) से ङस् -सि विभक्तियों का लोप, नलोप, ‘राजपुरुष' शब्द की लिङ्ग संज्ञा, प्रथमा एकवचन - सिप्रत्यय तथा ‘“रेफसोर्विसर्जनीयः” (२ | ३ |६३) से स् को विसगदिश ।
1
३ . राजता । राजन् + ङस् +त+सि । राज्ञो भावः । “तत्वौ भावे" (२ । ६ । १३) से 'त' प्रत्यय, “ऐकार्थ्यं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः " (कात० परि०, स०सू० १) वचन के अनुसार तद्धित को वृत्ति स्वीकार करना, 'राज्ञः ' इस स्यादि पद तथा ‘त’ इस तद्धित प्रत्यय के योग से युक्तार्थता, इसके कारण "तत्स्था लोप्या विभक्तय:” (२ ।५।२) से विभक्तिलोप, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानलक्षणदीर्घ, लिङ्गसंज्ञा, सिप्रत्यय तथा सि का लोप ।
"
४. पुत्रीयति । पुत्र + अम् + यिन् + अन् + ति । पुत्रमिच्छति । यिन् प्रत्यय, दीर्घ, युक्तार्थता, उससे अम् विभक्ति का लोप, धातुसंज्ञा, तिप्रत्यय, “अन् विकरणः कर्तरि ' (३ |२| ३२ ) से अन् प्रत्यय तथा " अकारे लोपम्" (२।१।११) से अकार का लोप ।। ३३९ ।
३४०. प्रकृतिश्च स्वरान्तस्य [ २।५।३]
[ सूत्रार्थ ]
विभक्तिलोप हो जाने पर युक्तार्थ- स्थित स्वरान्तलिङ्ग को प्रकृतिभाव होता है । अर्थात् प्रत्ययलोपलक्षण प्राप्त नहीं होता है || ३४० |