________________
३५८
कातन्त्रव्याकरणम्
-
कि वे दैत्य – अर्जुन आदि शब्दों की अपेक्षा श्रेष्ठ = प्रशंसनीय हैं। पाणिनि ने इसके लिए सूत्र नहीं बनाया है, परन्तु महाभाष्य आदि में वार्त्तिकवचन उपलब्ध होता है - "अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्" ( द्र० म० भा०; काशिका २/२ / ३४ - वा० ) । [रूपसिद्धि]
१. देवदैत्यौ । देव + सि+ दैत्य + सि । देवश्च दैत्यश्च । द्वन्द्व समास, विभक्तिलोप, श्रेष्ठ होने के कारण 'देव' शब्द का पूर्वनिपात तथा विभक्तिकार्य ।
२. वासुदेवार्जुनौ । वासुदेव + सि+अर्जुन+सि । वासुदेवश्चार्जुनश्च । द्वन्द्व समास, विभक्तिलोप, अर्जुन की अपेक्षा श्रेष्ठ होने के कारण 'वासुदेव' शब्द का पूर्वनिपात तथा विभक्तिकार्य || ३५० |
३५१. पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते [२/५/१४]
[सूत्रार्थ]
जिस समास में पूर्व पदार्थ विशेष्य के रूप में प्रतीत होता है, 'अव्ययीभाव' संज्ञा होती है || ३५१ । [दु० वृ०]
समासस्येति संबन्धः । कारके स्त्रीष्वधिकृत्य कथा प्रवृत्ता - अधिस्त्रि । समीपेउपकुम्भम् | ऋद्धौ -सुमद्रम् | अभावे निर्मक्षिकम् । तथा गवधिकानामृद्धेर्विगमःदुर्गवाधिकम् । शीतानामतिक्रमः - अतिशीतम् । अतितैसृकम्; तैसृकाणामाच्छादनानां न सम्प्रत्युपभोगकालः । शब्दप्रादुर्भावे- इतिपाणिनि तत्पाणिनि । पश्चादर्थे- अनुरथम् । यथार्थे-अनुरूपम् | रूपस्य योग्यत्वम् । अथमर्थं प्रति-प्रत्यर्थम् । यथाशक्ति, अनुज्येष्ठम् । शक्त्यनतिक्रमेण, ज्येष्ठानुक्रमेण इत्यर्थः । सादृश्ये- किख्याः सदृशं सकिख़ि | साकल्येसतृणम् अभ्यवहरति, साग्न्यधीते । एवमन्येऽपि । अव्ययीभावप्रदेशा :- " अव्ययीभावादकारान्ताद् विभक्तीनाम् अमपञ्चम्याः " ( २/४/१) इत्येवमादयः ।। ३५१ ।
[दु० टी०]
पूर्व० | वाच्यग्रहणादिह पूर्वशब्देन पूर्वपदार्थ उपचरित उच्यते । पूर्वपरव्ययहृतिरपि कल्पितरूपाखण्डस्य समासस्य यस्येति सम्बन्ध एव षष्ठी ! येन समासेन पूर्व
-
उसकी
"