________________
४०५
नामचतुष्टयाध्याये पञ्चमः समासपादः अन्य आह - अकारश्च वक्तव्यः । भ्रकुंशः, भ्रकुटिः ।सम्प्रसारणं च-भृकुटिमुखम् । बहुपदेऽपि-अलाबुकर्कन्धुदुन्दुफलम् ।अलाबूश्च कर्कन्धूश्च दुन्दुश्च, तासां फलमिति | के प्रत्यये समानस्य ह्रस्व इष्यते ग्रामणिकः, यवलुकः, खट्किा । अज्ञाताद्यर्थे कः, तेन ह्रस्वार्थम् आदीदूतां के लिङ्गादिति श्रीपतिवचनं व्यर्थम् । बहुव्रीहौ न स्यात् -बहुनदीकः, बहुबधूकः । नबृदन्ताद् बहुव्रीहौ कः । तेन न बहुव्रीहाविति वचनमुपादेयम् । स्त्रीकृतादन्तस्य तु भवति विभाषया | बहुखट्वाकः, बहुखटवकः । शेषाद् वा बहुव्रीहौ को दृश्यते । स्त्र्यातो वेति श्रीपतिसूत्रं व्यर्थम् । टीकातोऽन्यदप्यूहनीयम् ।।३६४ ।
(समीक्षा]
'रेवती मित्रम् अस्य, रोहिणी मित्रम् अस्य रेवतिमित्रः, रोहिणिमित्रः' इत्यादि शब्दरूपों में ह्रस्वादेश का विधान दोनों व्याकरणों में किया गया है | पाणिनि ने 'बहुल' शब्द के निर्देश से 'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः' को सूचित किया है तो कातन्त्रकार ने साक्षात् 'क्वचित्' शब्द ही सूत्र में पढ़ा है । इससे कातन्त्रकार ने एक ही सूत्र से अभीष्टसिद्धि की है, परन्तु पाणिनि को तीन सूत्र बनाने पड़े हैं - 'ड्यापोः संज्ञाछन्दसोर्बहुलम्, त्वे च, इष्टकेषीकामालानां चिततूलभारिषु" (अ० ६/३/६३-६५)।
[रूपसिद्धि]
१. रेवतिमित्रः । रेवती मित्रमस्य । रेवती+सि + मित्र +सि । बहुव्रीहिसमास, विभक्तिलोप, प्रकृत सूत्र से रेवती-घटित ईकार को ह्रस्व, लिङ्गसंज्ञा, सिप्रत्यय तथा सकार को विसगदिश ।
२-३. रोहिणिमित्रः।रोहिणी मित्रमस्य ।रोहिणी + सि+मित्र+सि । भरणिमित्रः । भरणी मित्रमस्य । भरणी + सि + मित्र+सि । पूर्ववत् पहुव्रीहि समासादि तथा ईकार को ह्रस्व ।
४-६.इष्टकचितम् ।इष्टकाभिश्चितम्।इष्टका + भिस् +चित +सि ।इषिकतूलम्। ईषिकायास्तूलम् । ईषिका + ङस् + तूल +सि | मालभारिणी कन्या । मालां बिभर्तीति । माला + अम् + भृ + णिनि + सि | दो शब्दरूपों में तृतीयातत्पुरुष समास आदि तथा 'इष्टका - ईषिका' इन आकारान्त शब्दों का ह्रस्व । ‘मालभारिणी' में उपपदसमास आदि एवं 'माला' में आकार को ह्रस्वादेश-विभक्तिकार्य ।।३६४।