________________
कातन्त्रव्याकरणम्
तत्पुनर्वाक्यार्थेन बुध्यते, एवं सति पदार्थत्वेनेति । अथ यद्यत्र संबन्धिशब्दादषष्ठ्यन्तात् तदा तस्मात् परा इत्यादौ परग्रहणम् अनर्थकम् इति । नैवम्, परग्रहणसामर्थ्याद् विभक्तिरवश्यं भवतीति, ततः क्व विभक्तिः स्यात् । अथ सम्बन्धिशब्दात् षष्ठी स्याद् अन्यथा नित्यत्वादणेव स्यात् ॥ ३६७ |
४२०
[समीक्षा]
प्रातिपदिक (लिङ्ग) या स्याद्यन्त शब्दों अपत्य या गोत्रापत्य अर्थ में अण् प्रत्यय का विधान दोनों व्याकरणों में किया गया है । पाणिनि ने विस्तार से इसके लिए ७१ सूत्र बनाए हैं, परन्तु कातन्त्रकार ने केवल छह सूत्रों में ही इस प्रकरण को समाप्त किया है । पाणिनि ने २५ प्रत्यय, ३ आदेश तथा ३ आगम किए हैं। जबकि कातन्त्र में केवल ५ प्रत्ययों का ही निर्देश है - १. अणू, २. ण्य, ३ . आयनणू, ४. एयण् तथा ५. इण् । पाणिनि के २५ प्रत्यय- - १ इञ्, २. च्फञ्, ३. फक् ४. अञ, ५. यञ्, ६. फञ् ७. अणू, ८. ढक्, ९. ऐरक्, १०. द्रक्, ११. आरक्, १२. छण्, १३. ढञ्, १४. यत्, १५. ख, १६. ढकञ्, १७. खञ्, १८. छ, १९. व्यत्, २०. व्यन्, २१. ठक्, २२. ण, २३. ण्य, २४. फिञ् २५. फिन् ।
२. आदेश - १. अकङ्, २. उ, ३. इनङ् ।
३. आगम - १. वुक्, २. कुक्, ३ षुक् ।
कातन्त्रवृत्तिकार दुर्गसिंह ने अपत्य और गोत्र अर्थ में प्रत्ययविधान की भिन्नता स्पष्ट करते हुए कहा है कि अपत्यसामान्यविवक्षा में आद्य प्रकृति से ही प्रत्यय होता है, जबकि गोत्रापत्य अर्थ में तभी प्रत्यय होता है जब पौत्रादि की प्रशंसा अभीष्ट होती है ।
[विशेष वचन ]
१. अपत्यसामान्यविवक्षायाम् आद्यप्रकृतेरेव, पौत्रादेस्तु प्रशस्य एवापत्ये स्त्रीवर्जितेऽणादयोऽभिधीयन्ते ( दु० वृ० ) ।
तर्हि
२. अपत्यस्य हि संबन्धिशब्दत्वाद् यस्य तदपत्यं तत एव स्यात् । य एव जनकस्तत एव स्यान्न त्वपत्यापत्ये (दु० टी०वि० प० ) ।
३. न पतन्त्यनेनापत्यमितीहार्थनिर्देशः, तेनापत्यापत्यमप्यपत्यशब्दवाच्यम् । येन जातेन यावतामपायेष्वपतनं तावतामपत्येन मुख्य एव योग इति (दु० टी० ) ।