________________
४२५
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः कातन्त्रवृत्तिकार ने भी इसी अर्थ में गार्ग्य आदि शब्द सिद्ध किए हैं । 'जामदग्न्यः, पाराशर्यः' शब्द अपत्यार्थ में ही साधु माने जाते हैं।
[विशेष वचन]
१. यो गोत्रादिभूतो न भवति, यच्च पौत्राद्यपत्यं न भवति, तत्र "इणतः" (२/६/५) इणित्यर्थः (दु० टी०)।
२. पूत्रोऽपि पौत्रादिकार्यकरणशीलत्वात् तथा व्यपदिश्यते (दु० टी०)।
३. गर्गादिराकृतिगण इति । गर्गादिप्रभृतिश्च गणपुस्तकेऽभियुक्तैर्वेदितव्य इत्यर्थः (वि० प०)।
४. अभिधानलक्षणा हि कृत्तद्धितसमासाः (क० च०)। [रूपसिद्धि
१. गार्ग्यः । गर्गस्यापत्यम् । गर्ग + ङस् + ण्य +सि । प्रकृत सूत्र से ण्यप्रत्यय, "वृद्धिरादौ सणे" (२/६/४९) से आदि वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकारलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. वात्स्यः। वत्सस्यापत्यम् । वत्स + ङ्स् + ण्य +सि। ण्यप्रत्यय, आदिवृद्धि, अकारलोप, लिङ्गसंज्ञा एवं विभक्तिकार्य ।
३.जामदग्न्यः।जमदग्नेरपत्यम् | जमदग्नि + ङस् + ण्य +सि। यहाँ केवल अपत्य अर्थ में ही ण्यप्रत्यय होता है।
४. पाराशर्यः। पराशरस्यापत्यम् । पराशर + ङस् + ण्य +सि । पूर्ववत् यहाँ भी अपत्यार्थ में ण्यप्रत्यय ||३६८।
३३९. कुनादेरायनः स्मृतः [२/६/३] [सूत्रार्थ] गोत्रापत्य अर्थ में कुञादिगणपठित शब्दों से आयनण् प्रत्यय होता है ।।३६९ । [दु० वृ०]
कुञादेर्गणाद् गोत्रादिभूतात् पौत्रादावेवापत्येऽभिधेये आयनण् भवति । ण्यश्च स्मृतस्तदन्तात् प्राङ् नडादेरबहुत्वेऽस्त्रियाम् । तदेतत् कथं स्मृतग्रहणस्येष्टविषयत्वात ।