________________
कातन्त्रव्याकरणम्
दीर्घः, पद्मशरधूमकुशवंशमृगाणां च, वलचि च" (कात० परि० - नाम० ९४, ९५,९७) इति श्रीपतिसूत्रत्रयं न वाच्यम् || ३६५ |
[समीक्षा]
सम्प्रसारणस्य"
'दात्राकर्णः, द्विविधाकर्णः' आदि शब्दरूपों में दीर्घ का विधान दोनों व्याकरणों में किया गया है | पाणिनि ने २५ सूत्रों में इस दीर्घविधान का विस्तार दिखाया है - "कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रनुवस्वस्तिकस्य (अ० ६/३/११५-१३९) । कातन्त्रकार ने लक्ष्यानुरोधवश इस दीर्घ का विधान केवल एक सूत्रद्वारा ही किया है । इस प्रकार कातन्त्रकार का यह निर्देश अत्यन्त लाघव काही बोधक कहा जा सकता है ।
[रूपसिद्धि]
४०८
------
१. दात्राकर्णः । दात्राकृती कर्णावस्य सः । दात्र + औ + कर्ण + औ । बहुव्रीहिसमास, विभक्तिलोप, प्रकृत सूत्र से 'दात्र' शब्द के अन्तिम अकार को दीर्घ, लिड्गसंज्ञा, सि - प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२/३/६३) से सकार को विसगदिश ।
२ - ४. द्विविधाकर्णः । द्विविधौ कर्णावस्य सः । द्विविध + औ + कर्ण + औ । द्विगुणाकर्णः । द्विगुणैौ कर्णावस्य सः । द्विगुण + औ + कर्ण + औ । द्व्यङ्गुलाकर्णः । गुलौ कर्णावस्य सः । द्व्यङ्गुल + औ + कर्ण + औ । सर्वत्र बहुव्रीहि समास आदि तथा प्रकृत सूत्र के निर्देशानुसार दीर्घ आदेश |
५. उपानत् । उपनह्यति । उप + नह् + क्विप् + सि । क्विप् प्रत्यय, सर्वापहारी लोप, प्रकृत सूत्र से दीर्घ, 'उपानह् ' की लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप । ६-११. उपावृत् । उपवर्तते । उप + वृत् + क्विप् + सि । प्रावृट् । प्रवर्षति । प्र + वृष् + क्विप् +सि । मर्मावित् । मर्माणि विध्यति । मर्मन् + व्यध् + क्विप् + सि । नीरुक् । निरोचते । नि + रुच् + क्विप् + सि । ऋतीषट् । ऋतिं सहते । ऋति + सह् + क्विप् + सि । परीतत् । परितनोति । परि + तनु + क्विप् + सि । सर्वत्र क्विप् प्रत्यय, सर्वापहारी लोप होने के बाद दीर्य तथा विभक्तिकार्य || ३६५| ३६६. अनव्ययविसृष्टस्तु सकारं कपवर्गयोः [२/५/२९] [ सूत्रार्थ]
कवर्ग एवं पवर्ग के परवर्ती होने पर अव्ययभिन्न शब्द - घटित विसर्ग के स्थान में लक्ष्यानुरोधवश सकारादेश होता है || ३६६ ।