________________
नामचतुष्टयाध्याये पचमः समासपादः
३९३ वेद इत्येव-शशिवैश्रवणौ । स्कन्दविशाखौ । सहेत्येव-विष्णुशक्रौ । श्रुतानामित्येव - चन्द्रसूर्यौ । अग्नेरावृद्ध्यादावुत्तरपदेऽविष्णावाकारो न भवति । वेदे सहश्रुतेत्यादिना प्राप्ते प्रतिषेधोऽयम् । अग्निमारुतौ, अग्निशौरी |आद् वृद्ध्यादावित्येव-अग्नामरुतौ, अग्नाविष्णू । अविष्णावित्येव - अग्नावैष्णवम् । सोमवरुणयोरुत्तरपदयोरग्नेरीकारो भवति - अग्नीषोमौ । तत्रापिग्रहणात् षत्वम् । अग्नीवरुणौ । आद् वृद्ध्यादावित्येव-अग्नावारुणीमनड्वाहीमालभेत । दिवो द्यावा - द्यौश्च क्षमा च द्यावाक्षमे । द्यावाभूमी | दिवस्पृथिव्यां वा-दिवस्पृथिव्यौ, द्यावापृथिव्यौ । उषस उषसा भवतिउषश्च नक्तं च उषसानक्तमिति टीका | अथ स एव महान् स एव सम्पन्न इति कुतो वैयधिकरण्यमित्याह-अथवेति पञ्याम् ।।३५८ ।
[समीक्षा]
'महादेवः, महावक्त्रः' इत्यादि शब्दरूपों में 'महत्' शब्द के अन्त्यावयव तकार को आकारादेश दोनों ही व्याकरणों में किया गया है | पाणिनि का सूत्र है - "आन्महतः समानाधिकरणजातीययोः" (अ० ६/३/४६)। कातन्त्रव्याकरण में 'महन्त्' को प्रातिपदिक (लिङ्ग) माना गया है, अतः "व्यञ्जनान्तस्य यत्सुभोः" (२/५/४) से नलोप होने के बाद आकारादेश प्रवृत्त होता है।
[रूपसिद्धि]
१. महादेवः। महांश्चासौ देवश्च । महन्त् + सि + देव + सि । कर्मधारयसमास, विभक्तिलोप, अन्तरङ्ग होने से “व्यञ्जनान्तस्य यत् सुभोः” (२/५/४) से नकार का लोप,तकार को प्रकृत सूत्र से आकार, ‘महादेव' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. महावक्वः। महद् वक्त्रमस्य । महन्त् + सि + वक्त्र + सि | बहुव्रीहिसमास, विभक्तिलोप, नलोप, तकार को आकार, लिङ्गसंज्ञा एवं विभक्तिकार्य ।
३-४. महापासः । महतो महत्या वा घासः । महन्तु, महती + ङस् + घास + सि | महाकरः। महांश्चासौ करश्च । महन्त् + सि + कर + सि । महाविशिष्टः। महद् विशिष्टमस्य । महन्त् + सि + विशिष्ट + सि । पूर्ववत् सर्वत्र समासादि तथा तकार को आकारादेश ।। ३५८।
३५९. नस्य तत्पुरुषे लोप्यः [२/५/२२] [सूत्रार्थ]
नञ् से प्रारम्भ किए जाने वाले तत्पुरुष समास में नञ् - घटित नकार का लोप होता है ||३५९।