________________
३५०
कातन्त्रव्याकरणम्
३४७. विदिक् तथा [२/५/१०] [सूत्रार्थ]
दो-दो मुख्य दिशाओं के वाचक शब्दों का अन्तरालवर्तिनी दिशा के अर्थ में बहुव्रीहि समास होता है ||३४७।
[दु० वृ०]
तथा विदिगभिधेयो बहुव्रीहि यः । अर्थाद् दिग्वाचकयोः शब्दयोः समासे सति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक् ।। ३४७।
[दु० टी०]
विदिक् । रूढेरेव दिग्वाचकैः समासोऽभिधीयत एव । ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति वाक्यमेव । पूर्ववद् अन्यपदार्थे बहुव्रीहिस्तथा दिग्वाचकाभ्यां पदाभ्यामन्यस्य पदस्यार्थे विदिगिति भावः । सूत्रं तु "दिशां वा" (२ / १ / ३६) इत्यत्र प्रतिपदोक्तबहुव्रीह्यर्थमिति । तथा च तत्र वर्णितमेवेति ||३४७ ।
[वि०प०]
विदिक्० । विदिग् इत्यन्तरालं दिगित्यर्थः । तथेति । यथा पूर्वोऽन्यपदार्थस्तथायमपीत्यर्थः । तर्हि पूर्वेणैव सिद्धं किमनेन ? सत्यम् । प्रतिपदोक्तबहुव्रीह्यर्थमिदम् । तथा च "दिशां वा" (२ / १ / ३६) इत्यत्र दर्शितम् । ननु “दिङ्नामान्यन्तराले" इति सूत्राभावात् कथं दिङ्नाम्नामेव समास इत्याह - अर्थादिति । अन्यथा विदिगभिधेयत्वमेव न स्यादित्यर्थः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (जै० परि० वृ० १०३) ||३४७।
[समीक्षा]
'दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम्' इस लौकिक विग्रह तथा 'दक्षिणा + ङस् + पूर्वा + ङस्' इस अलौकिक विग्रह में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य बहुव्रीहि समास एवं पूर्वपद 'दक्षिणा' को पुंवद्भाव करके 'दक्षिणपूर्वा' शब्द सिद्ध करते हैं। दो मुख्य दिशाओं की मध्यवर्तिनी दिशा के अवबोधार्थ पाणिनि ने 'अन्तराल' शब्द का तथा कातन्त्रकार ने 'विदिक्' शब्द का प्रयोग किया है । अतः दोनों में ही साम्य है ।