________________
३५४
कातन्त्रव्याकरणम्
[समीक्षा]
‘धव + सि + खदिर + सि + पलाश + सि, वाच् + सि + दृषद् + सि, छत्र+सि + उपानह् + सि' इस स्थिति में दोनों ही व्याकरणों में बहुव्रीहि समास आदि कार्य होकर 'धवखदिरपलाशाः, वाग्दृषदम्, छत्रोपानहम्' शब्दररूप सिद्ध किए गए हैं । अन्तर यह है कि पाणिनि 'चार्थ' शब्द से एवं शर्ववर्मा साक्षात् 'समुच्चय' शब्द से अभिप्रेतार्थ को अभिव्यक्त करते हैं । वृत्तिकार दुर्गसिंह ने समुच्चय के ही दो भेद माने हैं - इतरेतरयोग तथा समाहार ।
[रूपसिद्धि]
१.धवखदिरपलाशाः।धव + सि + खदिर + सि + पलाश + सि ।धवश्च खदिरश्च पलाशश्च । इतरेतरयोग अर्थ में प्रकृत सूत्र से द्वन्द्व समास, लिङ्गसंज्ञा, विभक्तिलोप, पुनः लिङ्गसंज्ञा, प्रथमाविभक्ति-बहुवचन में जस् प्रत्यय, "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (१/२/१) से सवर्णदीर्घ-परवर्ती आकार का लोप तथा "रेफसोविसर्जनीयः" (२/३/६३) से सकार को विसगदिश |
२. वाग्दृषदम् । वाच् + ङस् + दृषद् + ङस् +अत् (समासान्त) | वाचश्च दृषदश्च समाहारः। समाहार अर्थ में प्रकृत सूत्र से द्वन्द्व समास, लिङ्गसंज्ञा, विभक्तिलोप, "समाहारद्वन्द्वचवर्गदषहान्त" (२/६/४१-३६) से अत् प्रत्यय, पुनः लिङ्गसंज्ञा, सिप्रत्यय, मु आगम तथा सिलोप ।
३. पीठच्छत्रोपानहम् । पीठच्छत्र + ङस् + उपानह् + ङस् + अत् समासान्त । पीठच्छत्रस्योपानहश्च समाहारः । समाहार अर्थ में प्रकृत सूत्र से द्वन्द्व समास आदि, "शरद्विपाशयस्चेतस्मनस्उपानहविदः संज्ञायाम्" (२/६ / ४१ - ३८) से समासान्त अत् प्रत्यय तथा विभक्तिकार्य ।। ३४८।
३४९. अल्पस्वरतरं तत्र पूर्वम् [२/५/१२] [सूत्रार्थ] द्वन्द्वसमासघटित पदों में अल्पस्वर वाले पद का पूर्वनिपात होता है ||३४९। [दु००]
तत्र द्वन्द्वे समासे यदल्पस्वरतरं तत् पूर्वं निपतति । प्लक्षन्यग्रोधम, धवाश्वकर्णम्, तरग्रहणं द्विपदनियमार्थम् । तेन - शङ्खदुन्दुभिवीणाः । व्यभिचरति - उदूखलमुषले, तण्डुलकिण्वे । चित्ररथबाह्लीको इत्येवमादयः ।। ३४९ ।