________________
३४२
कातन्त्रव्याकरणम् ७. वररुचिमतानुसारिणस्त.....तेन क्वचित् पूर्वपदेनापि द्वितीयादीनां समासः । __यथा - 'अतिखट्वः, अवकोकिलम्' इत्यादि इत्याहुः (क० च०)। ८. अन्नपदेनात्र खरविषदद्रव्यभिन्नमदनीयमुच्यते (क० च०)। ९. इयं तु व्याख्या पञ्जीकृतः स्वकपोलकल्पितैव (क० च०)। [रूपसिद्धि]
१. कष्टश्रितः। कष्ट+अम् +श्रित+सि (पुंलिङ्ग) । कष्टं श्रितः । प्रकृत सूत्र द्वारा तत्पुरुषसमास, "तस्था लोप्या विभक्तयः" (२।५।२) से विभक्तिलोप, लिङ्गसंज्ञा, प्रथमा-एकवचन 'सि' प्रत्यय तथा "रेफसोर्विसर्जनीयः” (२।३।६३) से विसगदिश ।
वृत्तिकार दुर्गसिंह ने इसके अतिरिक्त द्वितीयाविभक्ति के ‘कान्तारातीतः' इत्यादि १६ उदाहरण, तृतीयाविभक्ति के 'धान्यार्थः' इत्यादि १९, चतुर्थी विभक्ति के ‘गोहितम्' इत्यादि ११, पञ्चमी के 'वृकभयम्' इत्यादि १०, षष्ठी के ‘राजपुरुषः' इत्यादि १३ तथा सप्तमी के 'अक्षशौण्डः' इत्यादि १६ उदाहरण दिए हैं । इस प्रकार तत्पुरुष समास के १७+१९+११+१०+१३+१६ = कुल ८६ प्रमुख शब्दरूप प्रस्तुत किए गए हैं। इनके अतिरिक्त वार्त्तिकवचनों के भी ८ उदाहरणों का यहाँ उल्लेख हुआ है । 'कुब्राह्मणः' इत्यादि में वृत्तिकार ने कर्मधारय समास स्वीकार किया है।
पूर्वाचार्यों के तत्पुरुषसंज्ञाविषयक वचन - बृहदेवता - षष्ठस्तत्पुरुषः स्मृतः (२। १०५) । निरुक्त- तद्धितसमासेष्वेकपर्वसु चानेकपर्वसु च पूर्वं पूर्वमपरमपरं प्रविभज्य
निर्ब्रयात् (२।१) । नाट्यशास्त्र - तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षड्विधः सोऽपि (१४।३२) । अर्वाचीन आचार्यों के वचन - जैनेन्द्रव्याकरण- षम् (१।३।१९) । शाकटायनव्याकरण - ति-दुस-स्वत्यावन्यस्तत्पुरुषः (२।१।२०)।