________________
२७८
कातन्त्रव्याकरणम् विभक्तिसंबन्धिष्वेवेति पञ्जी । ननु युक्तार्थविभक्तिलोपे विभक्त्याश्रितपदसंज्ञापि न स्यात् । नैवम्, विकृतौ हि प्रकृतिर्विधीयते न नया पदसंज्ञया काचिद् विकृतिः क्रियते, अन्यथा नेत्येवं ब्रूयात् | अथ 'द्योऽर्धम्' इत्यकारलोपो न स्यात्, यतः पदसंज्ञायामकारलोपं प्रति निमित्तभवनमेव विकृतिभाव इत्येतदेव निराकर्तुमुपसंगृह्णन्नाह - अत एवेत्यादि । ननु "पूर्वपरयोः" (१।१।२०) इत्यत्र लुप्तविभक्तिकानामपि प्रत्ययलोपलक्षणन्यायेन प्राप्तं पदत्वं प्रकृतिभावान्न स्यात् । ततश्च पदत्वाभावात् "एदोत्परः" (१।२।१७) इत्यकारलोपो न स्यात् । नैवम्, अर्थवशाद् विभक्तिविपरिणामेन सप्तम्यन्ततया विभक्तीनाम् इहानुवर्तनं भविष्यति । तेन प्रत्यासत्त्या लुप्तविभक्तौ परतो या विकृतिः कार्यं प्रा गोति तां प्रति प्रकृतिभावः (सैव व्यवच्छिद्यते) न च पदसंज्ञा विभक्तौ विधीयते इति कुतः प्राप्तिः। एतदभिसंधानेनैव 'लुप्तासु विभक्तिष्विति सप्तम्यन्ततया वृत्तौ विवृतम् । चकारस्तु सुखार्थ एव ||३४० |
[समीक्षा]
'सखा प्रियोऽस्य, सखायं प्राप्तः, पितरि साधुः' इस विग्रह में बहुव्रीहि, द्वितीयातत्पुरुष, सप्तमीतत्पुरुष' समास तथा विभक्तिलोप होने पर 'सखिप्रियः, सखिप्राप्तः, पितृसाधुः' शब्दरूप दोनों व्याकरणों के अनुसार सिद्ध होते हैं । अन्तर यह है कि कातन्त्रकार सूत्र बनाकर विभक्तिलोप हो जाने पर प्रत्ययलोपलक्षण कार्य का निषेध करते हैं, जबकि पाणिनीय व्याकरण में 'वर्णाश्रये नास्ति प्रत्ययलोपलक्षणम्' (परि० शे०२) इस परिभाषावचन के आधार पर प्रत्ययलक्षण का निषेध स्वीकार किया गया है । "न लुमताङ्गस्य" (अ०१।१।६३) इस सूत्र की प्रवृत्ति मान लेने पर भी 'प्रकृतिभावविधान-प्रत्ययलक्षणनिषेध' से होने वाला लाघव-गौरव तो तदवस्थ रहेगा ही।
सूत्रस्थ चकार के बल पर विभक्तिलोप हो जाने से विभक्तिनिमित्तक तो कार्य नहीं होते हैं, किन्तु तद्भिन्न सन्धिकार्य तो हो ही जाते हैं । जैसे - देवानाम् इन्द्रः । देव+इन्द्रः देवेन्द्रः । खरेण ऊढः । खर + ऊढ:= खरोढः ।
[विशेष वचन]
१. प्रत्यासत्त्या विभक्तिसंबन्धिष्वेव कार्येषु प्रकृतिः, न च सन्धिलक्षणं विभक्तिकार्यम् । अत एव प्रत्ययलोपलक्षणेनैव प्राप्ता विकृतिः प्रतिषिध्यते इत्युक्तम् (वि०प०)।