________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२. यदन्तग्रहणं तत् सुखार्थम् (क० च० ) ।
३. अतोऽन्तग्रहणं सुखार्थमिति यदुक्तं तदेव चारु (क० च० ) ।
४. एवं सति स्वरग्रहणं श्लोकपूरणार्थम् (क० च० ) ।
५. अर्थवशाद् विभक्तिविपरिणामेन सप्तम्यन्ततया विभक्तीनाम् इहानुवर्तनं भविष्यति (क० च० )
(रूपसिद्धि)
१. सखिप्रियः । सखि + सि+प्रिय +सि । सखा प्रियोऽस्य । " स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । तान्यन्यस्य पदस्यार्थे बहुव्रीहि: ' (२।५।९) से बहुव्रीहि समास, विभक्तिलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन सिप्रत्यय तथा ‘“रेफसोर्विसर्जनीयः” (२ । ३ । ६३) से स् को विसगदिश । प्रकृत सूत्र के नियमानुसार ‘अन्’ का अभाव ।
२. सखिप्राप्तः। सखि + अम् + प्राप्त +सि । सखायं प्राप्तः । “विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च " ( २।५/८) से द्वितीयातत्पुरुषसमास, विभक्तिलोप, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन सिप्रत्यय तथा स् को विसगदिश । प्रकृत सूत्र के नियमानुसार 'ऐ' आदेश
का अभाव ।
२७९
३. पितृसाधुः। पितृ+ङि+साधु +सि । पितरि साधुः । सप्तमीतत्पुरुषसमास, विभक्तिलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा विसर्ग आदेश । प्रकृतसूत्र के नियमानुसार "अर् ङौ” (२।१।६६) सूत्र से प्राप्त अर् आदेश का अभाव ।
""
४. गोगतः । गो + अम् + गत + सि । गां गतः । द्वितीयातत्पुरुष समास, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसर्गादिश । प्रकृत सूत्र से प्रकृतिभाव होने के कारण अम्शसोरा' (२ । २ । ३४ ) से प्राप्त 'आ' आदेश का अभाव | | ३४० |
३४१. व्यञ्जनान्तस्य यत् सुभोः [ २|५|४]
[ सूत्रार्थ ]
सकार तथा भकार के परे रहते जो कार्य बताए गए हैं, विभक्तिलोप हो जाने पर युक्तार्थस्थित व्यञ्जनान्त लिङ्ग को वे सभी कार्य सम्पन्न होते हैं || ३४१ ।