________________
१४५
नामचतुष्टयाध्याये चतुर्थः कारकपादः [विशेष वचन]
१. अन्य आह - अन्तराशब्दोऽविभक्त्यन्तः, तत्साहचर्याद् अन्तरेणशब्दोऽप्यविभक्त्यन्तः । एतेनान्तरेणशब्दोऽप्यव्यय एवेति (दु० टी०)।
२. सूत्रकारमतं तु समयादीनां कर्मप्रवचनीयत्वाभ्युपगमाद् द्वितीया (दु० टी०)। ३. आपिशलीयव्याकरणे समयादीनां कर्मप्रवचनीयत्वं दृष्टमिति मतम् (दु०
टी०)।
४. 'तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्'। - - - प्रकृत्यादित्वादुत्तरेणेति तृतीया, न पुनरेनप्रत्ययान्तयोग इति भाषावृत्तिः । अस्मन्मते तु 'गत्वा इत्यध्याहारात् करणे तृतीया (क० च०)।
५. दुर्गवृत्ति में चकाराधिकार से 'निकषा' आदि के योग में द्वितीया विभक्ति का विधान ।
[रूपसिद्धि]
१. दक्षिणेन ग्रामम् । दक्षिण + एन + सि | ग्राम + अम् । ‘ग्राम से समीपवर्ती दक्षिण दिशा में ग्राम विद्यमान है' इस अर्थ की विवक्षा में 'दक्षिण' शब्द से “सद्यआद्या निपात्यन्ते" (२।६।३७) सूत्र द्वारा :एन' प्रत्यय होकर निष्पन्न अव्यय दक्षिणेनशब्द के योग में 'ग्राम' शब्द से प्रकृत सूत्र द्वारा द्वितीया विभक्ति । ग्राम + अम् । "अकारे लोपम्" (२।१।१७) से अम्प्रत्ययस्थ अकार का लोप ।
२. उत्तरेण हिमवन्तम् । उत्तर + एन + सि । हिमवन्त् + अम् । 'हिमालय से अव्यवहित उत्तर दिशा में स्थित' इस अर्थ की विवक्षा में 'उत्तर' शब्द से एनप्रत्यय । एनप्रत्ययान्त 'उत्तरेण' शब्द के योग में 'हिमवन्त्' शब्द से द्वितीया विभक्ति । हिमवन्त् + अम् ||३०७।
३०८. कर्मप्रवचनीयैश्च [२।४।२३] [ सूत्रार्थ]
कर्मप्रवचनीयसंज्ञक शब्दों के योग में लिङ्ग से द्वितीया विभक्ति होती है ||३०८।