________________
१८४
कातन्त्रव्याकरणम्
२. न हि स्वयमप्रसिद्धमन्यस्य विशेषणं भवति (दु० टी०)। ३. विशेषणं हि व्यवच्छेदकम्, तच्च प्रसिद्धमेव नाप्रसिद्धम् (वि० प०)। ४. लक्षणया भावपदेन क्रियाविशिष्टाभिधायकशब्दवाच्यो भावो गृह्यते (क०
च०)।
[रूपसिद्धि]
१. शरदि पुष्प्यन्ति सप्तछदाः। शरद् ऋतु में सप्तपर्ण विकसित होते हैं | 'शरत्' शब्द कालवाची है, उससे सप्तपर्णों के विकसित होने की क्रिया लक्षित होती है । अतः 'शरत्' शब्द में प्रकृत सूत्र से सप्तमी विभक्ति । शरद् + ङि । अनुबन्धलोप ।
२. गोषु दुह्यमानास्वागतः। गायों के दुहे जाने पर देवदत्त आ गया | यहाँ गोगत दोहनक्रिया से देवदत्तादिगत आगमनक्रिया लक्षित होती है, अतः गोशब्द में प्रकृत सूत्र द्वारा सप्तमी विभक्ति | गो + सुप् | अनुबन्धलोप तथा "नामिकरपरः प्रत्ययविकारागमस्थ ः सिः षं नुविसर्जनीयषान्तरोऽपि" (२।४।४७) से सकार को मूर्धन्यादेश ||३१९। ३२०. स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठी च [२।४।३५]
[सूत्रार्थ]
'स्वामिन्, ईश्वर, अधिपति, दायाद, साक्षिन्, प्रतिभू, प्रसूत' शब्दों के योग में लिङ्ग = प्रातिपदिक से षष्ठी तथा सप्तमी विभक्तियाँ होती हैं ।।३२०।
[दु० वृ०]
'स्वामिन्-ईश्वर-अधिपति-दायाद-साक्षिन्-प्रतिभू-प्रसूत' - एभिर्योगे वर्तमानाल्लिङ्गात् षष्ठी भवति सप्तमी च । गवां स्वामी, गोषु स्वामी | गवामीश्वरः, गोष्वीश्वरः । गवामधिपतिः, गोष्वधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषु साक्षी । गवां प्रतिभूः, गोषु प्रतिभूः । गवां प्रसूतः, गोषु प्रसूतः। संबन्धोऽत्र स्फुट इति वचनम् ।।३२०।
[दु० टी०]
स्वामी० । स्वं विद्यते यस्यासौ स्वामी । साक्षाद् द्रष्टा साक्षी। लोकोपचारादत एव निर्देशादिति अन्ये । अस्य दीर्घो मागमश्च । साक्षाच्छब्दादिन्, अन्त्यस्वरादि-लोपश्चेति ।