________________
१८८
कातन्त्रव्याकरणम्
[ रूपसिद्धि ]
१. पुरुषाणां क्षत्रियाः शूराः । पुरुष जाति के अन्तर्गत क्षत्रिय अधिक वीर होते हैं । यहाँ सभी पुरुषों से क्षत्रियों को पृथक् किया गया है. अतः पुरुष शब्द से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । सप्तमी विभक्ति होने पर 'पुरुषेषु क्षत्रियाः शूराः ।
२. गवां कृष्णा सम्पन्नक्षीरा । गोषु कृष्णा सम्पन्नक्षीरा । गायों में काली गाय अधिक दूध देने वाली होती है | यहाँ कृष्णगुण के कारण उसे गायों से पृथक् किया गया है । अतः प्रकृत सूत्र द्वारा षष्ठी तथा सप्तमी विभक्ति का विधान |
३. गच्छतां धावन्तः शीघ्राः । गच्छत्सु धावन्तः शीघ्राः । धावनक्रिया के कारण दौड़ने वालों को सामान्यतया चलने वालों से पृथक् किया गया है। अतः षष्ठी - सप्तमी विभक्तियों का प्रयोग ।। ३२१ ।
३२२. षष्ठी हेतुप्रयोगे [२।४।३७ ]
[ सूत्रार्थ ]
'हेतु' शब्द के प्रयोग में लिङ्ग = प्रातिपदिक से षष्ठी विभक्ति होती है ।। ३२२ । [दु० वृ० ]
हेतोः प्रयोगे वर्तमानाल्लिङ्गात् षष्ठी भवति । अन्नस्य हेतोर्वसति । हेत्वर्थे तृतीयाप्राप्ते वचनम् ॥ ३२२ ॥
[दु० टी० ]
षष्ठी० । क्रियासु योग्यतामात्रविवक्षायां संबन्धे षष्ठी नास्तीत्याह - हेत्वर्थ इत्यादि । सा चेयं षष्ठी हेत्वर्थे वर्तमानादेव हेतौ द्योत्ये विधीयमाना शब्दसमानाधिकरणाद् भवतीति द्योतनाय समर्था हेतुशब्दादप्यर्थाद् भवति षष्ठीहेतुनेति कृते सिद्धे प्रयोगग्रहणं सुखप्रतिपत्त्यर्थम् । ननु षष्ठीग्रहणं किमर्थं चानुकृष्टत्वात् सप्तमी नानुवर्तिष्यते । सत्यम् । निर्धारणे चेति चकारेणानुकृष्टा सप्तमी प्रकृतभावमापतिता इत्यनुवृत्तिरपि स्यादिति षष्ठीग्रहणम् । सर्वनाम्नो हेतुप्रयोगे सर्वा विभक्तयो वाच्याः । केन हेतुना, कस्मै तवे, कस्माद् हेतोः कस्य हेतोः कस्मिन् हेतौ । किं कारणम्, केन कारणेन । किं निमित्तम्, केन निमित्तेन । किं प्रयोजनम्, केन प्रयोजनेन
,