________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
स्त्रीत्वमश्वा कुरङ्गीति लौकिकं यत् प्रतीयते ।
तत्तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥ इति ।
२३५
[समीक्षा]
‘अज, एडक, चटक, मूषिक, अश्वक' इत्यादि अकारान्त शब्दों से स्त्रीलिङ्ग मे कातन्त्रकार ने आ-प्रत्यय करके 'अजा, एडका, चटका, मूषिका, अश्वका' आदि शब्द सिद्ध किए हैं । पाणिनि इन शब्दों के सिध्यर्थ 'टाप्' प्रत्यय करते हैं । उनका अधिकारसूत्र भी स्वतन्त्र है - " स्त्रियाम्, अजायतष्टाप्" (अ० ४ १ ३, ४) । [विशेष वचन ]
१. स्त्रीपुनंपुंसकानि लोकलिङ्गानुशासनगम्यानि ( दु० वृ० ) ।
I
२. स्त्रीपुंनपुंसकानि हि लिङ्गानि शब्दसंस्कारमात्रोपयोगीनि । लोकरूढानि धर्मान्तराणीव भेदेनोपादीयन्ते ( दु० टी० ) ।
३. लोकेभ्यः शास्त्रकृद्भ्यो लिङ्गानुशासनेभ्यश्च गम्यानीत्यर्थः (दु० टी०, वि०
प०) ।
४. शब्दसंस्कारसिध्यर्थम् उपायाः परिकल्पिताः ।
सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः ।। (क० च० ) ।
[ रूपसिद्धि ]
१. अजा। अज + आ + सि । 'अज' इस अकारान्त शब्द से स्त्रीत्व अर्थ में प्रकृत सूत्र द्वारा 'आ' प्रत्यय, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१ ।२।१) से जकारोत्तरवर्ती अकार को दीर्घ, परवर्ती आ का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्ग्ङ्गम्” (२।१।१) से ‘अजा' की लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में सि-प्रत्यय तथा " श्रद्धायाः सिर्लोपम्" (२।१।३७ ) से सि का लोप ।
२-५. एडका। एडक + आ + सि । चटका । चटक + आ + सि । मूषिका । मूषिक + आ + सि । अश्वका । अश्वक + आ + सि । पूर्ववत् सर्वत्र प्रकृत सूत्र से 'आ' प्रत्यय, दीर्घ, आकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय एवं उसका लोप ।। ३३४ ।