________________
२११
नामचतुष्टयाध्याये चतुर्षः कारकपादः [क० च०]
षडो०। तत्प्रस्तावादिहाप्येकपदे भवतीति । ननु समासे सति एकपदत्वेन विभक्तिमन्तरेणापि नकार संभवति, तत्कथमुच्यते विभक्तिमन्तरेण नकारो न संभवतीति ? सत्यम् । यद्यपि समासेऽप्येकपदत्वमस्त्येव, तथापि कार्यिनिमित्तयोभिन्नपदावस्थितत्वेन प्रस्तावादिति भावः । ‘षड्नयनम्' इत्यादौ कार्यिनिमित्तयोर्नेकपदे स्थितिः अन्तर्वर्तिविभक्त्याश्रयणेन भिन्नपदावस्थितत्वात् । किञ्च पूर्वतः षष्ठ्यानुवृत्त्या विभक्तिविपरिणामेन षष्ट्या नकारे परे इति व्याख्यानात् सर्वमुपपद्यते इति ।। ३२८।
[समीक्षा]
‘षड + नाम्' इस स्थिति में कातन्त्रकार तथा पाणिनि दोनों ही ड् को ण् आदेश करके 'षष्णाम्' प्रयोग सिद्ध करते हैं । अन्तर यह है कि कातन्त्रकार स्पष्टतः ड् के स्थान में ण् आदेश का निर्देश करते हैं, जबकि पाणिनि ने अनुनासिक परे रहते यर् को अनुनासिक आदेश किया है - "यरोऽनुनासिकेऽनुनासिको वा" (अ० ८।४।४५)। इस प्रकार कातन्त्र के निर्देश में विशेष सुगमता प्रतीत होती है।
[रूपसिद्धि]
१. षण्णाम् । षष् + आम् । “संख्यायाः ष्णान्तायाः" (२।१।७५) सूत्र से नु-आगम, "हशषछान्तेजादीनां डः" (२।३।४६) से ष् को ड्, प्रकृत सूत्र द्वारा ड् को ण् “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) से न को ण् आदेश ||३२८।
३२९. मनोरनुस्वारो धुटि [२।४।४४] [सूत्रार्थ]
धुट्संज्ञक' वर्गों के परवर्ती रहने पर पद के मध्य में रहने वाले म् तथा न् के स्थान में अनुस्वार आदेश होता है ।। ३२९ ।
१. धुड् व्यञ्जनमनन्तस्थानुनासिकम् (२।१।१३)। क् ख् ग् घ् , च् छ् ज् झ्, ट् ठ् ड् द, त् थ् द् ध्, प् फ् ब् भ्, श् ष् स् ह क्ष् (तुलनीय-पाणिनीय झल् प्रत्याहार)।