________________
२०६
कातन्त्रव्याकरणम् ३. प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते (क० च०)। ४. कृद्ग्रहणं कृद्योगे कर्मणि षष्ठीति विशेषलाभार्थम् (क० च०)। [रूपसिद्धि]
१. भवतः शायिका। 'शी' धातु से भाव अर्थ में वुञ् प्रत्यय होकर 'शायिका' शब्द निष्पन्न होता है, उसका कर्ता भवन्त्' शब्द से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । भवन्त् + ङस् , नलोप तथा “रेफसोर्विसर्जनीयः' (२।३।६३) से स् को विसगदिश |
२. भवतः आसिका। आस् धातु से भाव अर्थ में वुञ् प्रत्यय होने पर निष्पन्न 'आसिका' शब्द के कर्ता भवन्त् में प्रकृत सूत्र द्वारा षष्ठी विभक्ति ।
३. अपां मष्टा। सृज् धातु से तृच्प्रत्ययान्त 'स्रष्टा' के कर्म ‘अप्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । अप् + आम् ।
४. पुरां भेत्ता । तृच्प्रत्ययान्त 'भेत्ता' के कर्म 'पुर्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । पुर् + आम् ।। ३२६।
३२७. न निष्ठादिषु [२।४।४२] [ सूत्रार्थ]
निष्ठादिकृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता तथा कर्म में षष्ठी विभक्ति नहीं होती है ।। ३२७।
[दु० वृ०]
कर्तृकर्मणोनिष्ठादिषु प्रयोगे षष्ठी न भवति । देवदत्तेन कृतम् ओदनं भुक्तवान् । ओदनं पचन् । ओदनं पचमानः । तत्र निष्ठादयः-क्त, क्तवन्तु, शन्तृङ्, आनश्, वन्सु, कि, उदन्त, उकञ्, अव्यय, खलर्थ, तृन् । द्विषः शत्रौ वा वक्तव्यम् । चौरं द्विषन्, चौरस्य द्विषन् ।। ३२७।
[दु० टी०]
न नि०। पूर्वेण प्राप्ता निषिध्यते । “क्तक्तवन्तू निष्ठा" (४! १ । ८४) इति वक्ष्यति । निष्ठैवादिर्येषामिति बहुव्रीहौ आदिशब्दो व्यवस्थावचन इत्याह – क्तेत्यादि ।