________________
१९६
कातन्त्रव्याकरणम्
३२४. करोतेः प्रतियत्ने [२।४।३९] [सूत्रार्थ]
प्रतियल (सत् का गुणान्तराधान) अर्थ के गम्यमान होने पर 'कृ' धातु के कर्म में षष्ठी विभक्ति होती है ।।३२४ ।
[दु० वृ०]
सतो गुणान्तराधानं प्रतियत्नः। प्रतियत्ने गम्यमाने करोतेः कर्मणि षष्ठी भवति । एधोदकस्योपस्कुरुते । एधोदकमुपस्कुरुते ।।३२४।
[दु० टी०]
करोतेः। कर्मणीत्यधिकारात् करणे न भवति । असिपत्रस्योपस्कुरुते प्रज्ञया । 'कृञः' इति सिद्धे तिपा निर्देशः सुखप्रतिपत्त्यर्थः ।।३२४।
[वि० प०]
करोतेः। एधोदकस्योपस्कुरुते इति “सूचनावक्षेपणसेवनसाहसयलकथोपयोगेषु कृञ्" (३।२।४२-२७) इति रुचादित्वादात्मनेपदम् । “उपात् प्रतियत्नविकृतवाक्याध्याहारेषु" (अ० ६।१।१३९) इति वक्तव्यवचनात् सुट् ।। ३२४।
[क० च०]
करोतेः। सतो गुणान्तराधानमिति वृत्तिः। गुणान्तरपदेन धर्मान्तरमुच्यते । तेन काण्डगुणस्योपस्कुरुते इत्यादिकमपि । अन्यथा गुणे गुणान्तराधानासंभवात् । ‘एधोदकस्योपस्कुरुते' इति । एधमुदकञ्च द्वयं संहतं करोतीत्यर्थः ।।३२४।
[समीक्षा]
आर्द्र ईंधन (लकड़ी) को सुखाता है । अर्थात् ईंधनगत जलीयांश को दूर करता है, इस प्रकार पूर्ववर्ती आर्द्रता गुण में शुष्कता का आधान किए जाने से प्रतियन अर्थ निहित है । इस प्रकार के कर्म में षष्ठी का विधान दोनों ही आचार्य करते हैं । पाणिनि का सूत्र है - "कृषः प्रतियत्ने" (अ० २।३।५३) ।