________________
१६४
कातन्त्रव्याकरणम्
श्राद्धाय निगल्हते इत्यादि । श्राद्धं निन्दयतीत्यर्थः । सम्-पूर्वो नहिर्निश्चये कवचधारणे वा वर्तते । शीङ्घातुश्चात्रोपसर्पणपूर्वकशयने वर्तते, तेन 'पतिमुपगृह्य शेते' इत्यपि पाणिनिमतानुसारिणः । [ पत्यर्थं कस्याश्चिद् देवतायाः पुरतः शेते इत्यर्थः] । तथा क्लृपि संपद्यमाने चतुर्थीति । क्लृपीत्यर्थपरो निर्देशः । ततश्च क्लृप्त्यर्थधातुप्रयोगे सम्पत्तिक्रियाविशिष्टे मूत्रादौ चतुर्थीत्यर्थः । मूत्राय सम्पद्यते इत्यादि । यवागूर्विकाररूपेण मूत्ररूपं भूत्वा संपद्यते इत्यर्थः । पयां यद् यस्य ज्ञापकमिति ।
तथा च -
पीता बर्षाय विज्ञेया दुर्भिक्षाय सिता मता ।
बाताय कपिला विद्युदातपाय च रोहिणी ॥ इति ।। ३१२ ।
[समीक्षा]
तादर्थ्यविवक्षा में चतुर्थी विभक्ति का विधान दोनों ही व्याकरणों में किया गया है । जैसे- 'यूपाय दारु, रन्धनाय स्थाली' इत्यादि । परन्तु दो भेद यहाँ ज्ञातव्य हैं.
१. 'पत्ये शेते' के सिध्यर्थ पाणिनीय व्याकरण में "क्रियया यमभिप्रेति सोऽपि सम्प्रदानम्” (अ० १।४।३२ - वा० ) वार्त्तिक, 'मूत्राय कल्पते यवागू. के लिए " क्लृपि सम्पद्यमाने च” (अ० १।४ । ३२ - वा० ) तथा 'वाताय कपिला विद्युत्' के लिए " उत्पातेन ज्ञापिते च' (अ० १ | ४ | ३२ - वा० ) वार्त्तिक सूत्र उपलब्ध होते हैं, परन्तु कातन्त्र में तादर्थ्यविवक्षा से ही चतुर्थी विभक्ति स्वीकार की गई है ।
२. विवरणपञ्जिकाकार त्रिलोचनदास के लेखानुसार प्रकृतसूत्र शर्ववर्मप्रणीत नहीं है, किं च वृत्तिकार दुर्गसिंह ने चान्द्रव्याकरण के इस सूत्र को आवश्यकतानुसार यहाँ सम्मिलित कर लिया है - " ननु तादर्थ्ये इति खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? सत्यम् । संप्रदान एवेयं चतुर्थी' मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना प्रणीतमिदमिति"
[ रूपसिद्धि ]
कयमिदमुच्यते न 'अत्र तु वृत्तिकृता
(वि० प० ) ।
·
१. यूपाय दारु । यूप + ङे (चतुर्थी) । 'यूप = यज्ञीय स्तम्भ के निर्माणार्थ यह काष्ठ है' इस प्रकार तादर्थ्य की विवक्षा में चतुर्थी विभक्ति | “ङेर्यः” (२।१।२४) से ङे को 'य' आदेश तथा पूर्ववर्ती हस्व अकार को दीर्घ आदेश |