________________
१००
कातन्त्रव्याकरणम् ३. आदित्यं पश्यति । प्राप्य कर्म । यहाँ निर्वर्त्य तथा विकार्य कर्म के न होने तथा क्रियाजन्य फल का आधार होने के कारण ‘आदित्य' की प्रकृत सूत्र से कर्मसंज्ञा तथा द्वितीयाविधान ।
२९८. यः करोति स कर्ता [२।४।१४] [सूत्रार्थ]
क्रिया करने वाले अर्थात् क्रियानिष्पादक, क्रियासाधक या क्रियानिर्वर्तक की 'कर्ता' संज्ञा होती है ।।२९९।
[दु० वृ०] यः क्रियां करोति स कर्तृसंज्ञो भवति । छात्रेण हन्यते, चैत्रेण कृतम् ।।२९९ । [दु० टी०]
यः । पुंलिङ्गेनैकवचनेनायं निर्देशः, स्त्रीनपुंसकयोः कर्तृसंज्ञा न स्यात् – 'स्त्री करोति, कुलं करोति' इति । द्विवचनबहुवचनान्तस्य च 'छात्रौ कुरुतः,छात्राः कुर्वन्ति' । किं च वर्तमानकालेनायं निर्देशः भूते भविष्यति च न स्यात् ? सत्यम् । लिङ्गादिकं न विवक्ष्यते, तस्याप्राधान्यात्, येन केनचिल्लिङ्गादिना निर्देशः कर्तव्यः, नान्तरीयकत्वात् तस्योपादानम् । यथा धान्यार्थिना पलालादेरप्रधानस्यापि । तद्यथा 'ब्राह्मणो न च हन्तव्यः सुरा पेया न च द्विजैः' इत्यवशिष्टलिङ्गसंख्याकालः प्रतीयते । गमकत्वादिह पुंलिङ्गमेव विवक्षितम्, न तु सामान्यरूपमपि नपुंसकमिति । ननु कुर्वंश्च कर्ता भवति, भूते, भविष्यति च कथं कर्तृत्वम्, सत्यम् । भविष्यतश्च करणस्य कर्तव तथोपचारात् । भूतेऽपि च तथा क्रियाकरणात् कर्तेव अनुस्मृतिकृतार्थविज्ञानाच्च न विरुध्यते इति कर्तृप्रत्ययेनोच्यते।
'अकरोत्, करिष्यति' इति मनसि कृत्वाह - चैत्रेण कृतमिति । कथम् ‘ओदनं पचति' इति कर्तृत्वं पाकः पच्यमानतण्डुलादिगतो विक्लेदो न कर्तृगतः। न चान्यदीयव्यापारेणान्यः सव्यापारो भवति,अतिप्रसङ्गात् ।यस्य धातवाच्यव्यापारः स्वयं कर्तृप्रत्ययेनोच्यते स कर्ता, यथा गच्छतीति । इह तु तण्डुला एव कर्तार उच्यन्ते । कर्तृव्यापारोऽप्यधिश्रयणादिः, तादर्थ्यात् । पाकाभिसंबन्धिप्रवर्तितत्वाच्च पचिनोच्यते । भाष्येऽप्युक्तम् – 'कर्तृव्यापारेऽपि पच्यर्थः' इति । एतदुक्तं भवति । यदा कर्ता