________________
९८
कातन्त्रव्याकरणम्
२. विकार्यते यत् तद् विकार्यम् । अर्थात् विकृति को प्राप्त होने वाली वस्तु विकार्य कर्म कही जाती है। जैसे - काष्ठं भस्म करोति, ओदनं पचति, सुवर्णं कुण्डलं करोति । विकार्य कर्म का विस्तृत लक्षण इस प्रकार है- प्रतीयमानविकृतिभावत्वे सति क्रियाजन्यफलवत्त्वं विकार्यत्वम् ।
३. यत्र तु निर्त्यविकार्यसंबन्धिनो विशेषाः पूर्वोक्ताः प्रत्यक्षेणानुमानेन वा का न प्रतीयन्ते केवलं प्राप्तिमात्रमेव प्रतीयते तत् प्राप्यं कर्म । अर्थात् निर्वर्त्य तथा विकार्य से भिन्न एवं क्रियाजन्य फल के आश्रय को प्राप्य कर्म कहते हैं - निवर्त्यविकार्यभिन्नत्वे सति क्रियाजन्यफलशालित्वं प्राप्यत्वम् । जैसे-आदित्यं पश्यति।
कुछ आचार्य कर्म के सात भेद मानते हैं - १. निर्वर्त्य । २. विकार्य । ३. प्राप्य | ४. उदासीन । ५. अनीप्सित । ६. संज्ञान्तरानाख्यात तथा ७. अन्यपूर्व | जैसे- १. निर्वर्त्य = कटं करोति । २.विकार्य- ओदनं पचति ।३. प्राप्य - आदित्यं पश्यति । ४. उदासीन - ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । ५. अनीप्सित - अहिं लङ्घयति । ६. संज्ञान्तरानाख्यात - गां दोग्धि पयः ।७. अन्यपूर्वक - ग्राममधिशेते ।
व्याख्याकारों के कुछ विशेष वचन १. आख्यातं हि क्रियाप्रधानम् । पदमात्रे क्रियायाः प्राधान्यम् (दु० टी०)।
२. क्रियाविशेषणानामपि कर्मता नपुंसकता एकता चेति न्यायात् सर्व एव धात्वर्थः करोत्यर्थेन व्याप्तः (दु० टी०)।
३. क्रियाया अमूर्ताया लिङ्गसंख्याभ्यामयोगात् (दु० टी०)। ___४. कर्तारमन्तरेण क्रिया न संभवतीति कर्ऋत्युच्यते, अयं चाभेदे वाक्यार्थः भेदे पुनरेवम् -- कर्तुः क्रियया यत् क्रियते यद् व्याप्यते तत् कर्म । अमूर्तायाः क्रियायाः कर्मकार्यं नोपपद्यते इति क्रियाविशिष्टस्य साधनस्यैव कर्मत्वमित्यदोषः (वि० प०)।
५. तस्माद् अस्माभिरपि भाषाव्युत्पादकचन्द्रगोमिमतानुसरणमेव रमणीयमिति भाव्यम् (क० च०)।
पूर्वाचार्यों द्वारा कर्मसंज्ञा का प्रयोग नाट्यशास्त्र-निर्देशः संप्रदानापादानप्रभृतिसंज्ञाभिः (१४।२३)। काशकृत्स्नधातुव्याख्यान- भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि |
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।।