________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१०९ गुवदिरपि व्याख्यानं बोध्यम् । पुनाति गुरुरिति शिष्यम् इति शेषः । ननु अपादानादीनां क्रियानिमित्तत्वात् कारकत्वमस्तु । घटं करोतीत्यत्र निर्वर्त्यकर्मणः कथं क्रियानिमित्तत्वं क्रियासिद्धौ घटस्य नियतपूर्ववर्तित्वाभावात् ? सत्यम् । क्रियासिद्धौ घटज्ञानस्य पूर्वत्वसिद्धत्वाद् घटस्यापि पूर्ववर्तित्वमुपचर्यते इत्यदोषः । संबन्धस्य क्रियानिमित्तत्वेऽपि षट्सु कारकशब्दस्य रूढत्वान्न कारकत्वमिति संक्षेपः ।।३००।
[समीक्षा]
स्वतन्त्र कर्ता के प्रयोजक की हेतुसंज्ञा एवं कर्तृसंज्ञा भी कातन्त्रकार तथा पाणिनि दोनों ही आचार्य करते हैं । पाणिनि का सूत्र है- "तत्प्रयोजको हेतुश्च" (अ० १।४।५५)। यह हेतु तीन प्रकार का होता है | कहा गया है
प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन्।
कतैव विहितां शास्त्रे हेतुसंज्ञां प्रपयते ॥ (वा०प०३।७।१२५)। १. प्रेषणकारक । २. अध्येषणकारक तथा ३. समर्थ आचरण । जैसे- १. प्रेषणकारक - राजा भृत्यं कटं कारयति ।२. अध्येषणकारक - यज्ञदत्तो गुरुणा शिष्यं पावयति । ३. समर्थ आचरण-भिक्षा भिक्षुकं वासयति, कारीषश्छात्रमध्यापयति ।
हेतु और करण में भेद करते हुए भट्टोजिदीक्षित ने कहा है (सि० कौ० २।३।२३ - कारकप्र०) द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । अर्थात् जो द्रव्य-गुण-क्रिया तीनों को उत्पन्न करता हो तथा जिसमें व्यापार रहता भी हो एवं नहीं भी रहता हो, उसे हेतु कहते हैं | किन्तु करण वह होता है जिससे केवल क्रिया पैदा होती है एवं जिसमें व्यापार अवश्य ही रहता है । हेतु जैसे - दण्डेन घटः, धनेन कुलम्, कन्यया शोकः, विद्यया यशः । करण – रामेण बाणेन हतो बाली ।
हेतु - यह अन्वर्थ संज्ञा है - 'हिनोति व्याप्नोति कार्यमिति हेतुः' ।काशकृत्स्नतन्त्र में इस संज्ञा का उल्लेख होने के कारण इसकी प्राचीनता सिद्ध है
• . . . . . . . . कर्मणि कर्तरि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥
__ (का० धा० व्या० - सू० ४५)। यहाँ 'प्रयोजक' शब्द से 'हेतु' का ग्रहण किया जाता है।