________________
७१
नामचतुष्टयाध्याये चतुर्थः कारकपादः [रूपसिद्धि]
१. दात्रेण धान्यं लुनाति। बाह्य करण | धान्यलवन का अन्तरङ्ग साधन होने के कारण ‘दात्र' की प्रकृत सूत्र द्वारा करणसंज्ञा तथा “शेषाः कर्मकरण" (२।४।१९) इत्यादि से तृतीया विभक्ति ।
२. मनसा मेरुं गच्छति ।आभ्यन्तर करण | मेरुगमन में अन्तरङ्ग साधन होने के कारण मन की करणसंज्ञा तथा उसमें "शेषाः कर्मकरण०" (२।४।१९) इत्यादि से तृतीया विभक्ति।
३-११. पशुना रुद्रं यजते, प्रकृत्या अभिरूपः, प्रायेण याज्ञिकः, गोत्रेण गार्यः, समेन धावति, विषमेण धावति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून् क्रीणाति, शतेन परिक्रीतः । कातन्त्रीय व्याख्या के अनुसार 'पशु, प्रकृति, प्राय, गोत्र, सम, विषम, द्विद्रोण, पञ्चक तथा शत' शब्द की करणसंज्ञा तथा तृतीया विभक्ति ।।२९७।
___२९८. यत् क्रियते तत् कर्म [२।४।१३] [सूत्रार्थ]
कर्ता के द्वारा जिसे किया जाता है, उसकी कर्मसंज्ञा होती है । अर्थात् कर्ता की क्रिया से उत्पन्न फल के आश्रय की कर्मसंज्ञा होती है ।।२९८|
[दु० वृ०]
क; यत् क्रियते तत् कारकं कर्मसंज्ञं भवति । कटं करोति । ओदनं पचति । आदित्यं पश्यति। तथा – अहिं लङ्घयति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । तथा स्तोकं पचति । गां दोग्धि पयः । पौरवं गां याचते । गाम् अवरुणद्धि व्रजम् । छात्रं पन्थानं पृच्छति। पौरवं गां भिक्षते | वृक्षमवचिनोति फलानि । शिष्यं धर्मं ब्रूते । शिष्यं धर्ममनुशास्ति । अजां नयति ग्रामम् । ग्रामं वहति भारम् । हरते कुम्भं भारम् । ग्राम छात्रशतं जयति । गर्गान् शतं दण्डयति । ग्रामम् अधिशेते । ग्रामम् अधितिष्ठति । वृक्षमध्यास्ते | धर्मम् अभिनिविशते । त्रिरात्रम् उपवसति | पर्वतम् अधिवसति । आवसथमावसति । अक्षान् दीव्यति । 'अक्षैर्दीव्यति' इति करणविवक्षा | मासं गुडधानाः । क्रोशं कुटिला नदी। भवतेर्गम्यमानत्वात् । कर्मप्रदेशाः – “कर्मणि द्वितीया" (२।४।१९) इत्येवमादयः ।।२९८|