________________
२०
१५ उऊविवरीया सुहफासा भवति।
१६ सीयलेण मुहफासेण सुरभिणा मारूएण जोयणपमडल सव्वमो समता सपमज्जिज्जइ ।
१७ जुत्तकुसिएण मेहेण य निहयरयरेणूय किज्जइ ।
१८ जल' थलय मासुरपभूतेण विट्ठाइणा दसद्धकुसुवणेण कुसुमेण जाणुस्सेहपमाणमित्ते पुष्फोक्यारे किज्जइ ।
१६ अमण्णुणाण सद्दफरिसरसरूवगधाण अवकरिसो भवइ । [ १६ कालागुरुपवरकुदुरुक्कतुरूक्कघूवमघमघतगन्धुद्धयाभिरामे भवइ ।
२० उभयो पासिं च ण अरहताणं भगवताण दुवे जक्खा कडयतुडियथभियभुया चामरुक्खेवण करति ।]
२० मण्णुणाण सद्दफरिसरसरूवगधाणपाउमावो भवइ । २१ पच्चाहरओ वि हिययगमणीओजोयणनीहारी सरो। २२ भगवं च ण अद्धमागहीए धम्ममाइक्खइ ।
२३ सा वि य ण अद्धमागही भासा भासिज्जमाणी तेसि सव्वेसि आरियमणारियाण दुप्पयचउप्पयमियपसुपक्खिसरीसिवाणं अप्पणो हियसिवसुयमासत्ताए परिणमइ।
२४ पुवबद्धवेरा वि य ण देवासुरनागसुवण्णजक्ख रक्खसकिनर किपुरिसगरूल. गध व्वमहारगा अरहो पायमूले पसतचित्तमाणसा धम्म निसामंति ।
२५ अण्णउत्यिय पावयणिया वि य णमागया वदति । २६ आगया समाणा अरहो पायमूले निप्पलिवयणा हवन्ति । २७ जो जो वि य ण अरहता भगवतो विहरंति तो तओ वि य ण जोयणपणवीसाएण ईती न हवइ, .
૧ ટીકામાં કોઈ અન્ય વાચનને આધાર લઈને અતિશય ૧૯/ર૦ ના સ્થાને અન્ય બે અતિશયો કહ્યા છે. તેને મૂલપાઠ ઉપર કસમાં આપવામાં આવ્યા છે.