Book Title: Devadhidev Bhagwan Mahavir
Author(s): Tattvanandvijay
Publisher: Arhadvatsalya Prakashan
View full book text
________________
वीक्ष वातचपलां चलतोऽहे
૩૮૫
भतितोऽतितरला महिलाः स्युः ||२५||
स्फटिककुट्टिमकोटितटीलुठद् -
विविध नीलमणीननणीयसः ।
समवलोक्य हरित्तृणवाञ्छया
यदुपरि त्वरिता हरिणा न के ॥२६॥
हर्षोत्कर्ष व शप्ररूढ रभसप्रारब्धनाट्यक्रिया
श्य निर्मलहारमौक्तिकगण य पातयाञ्चक्रुषी । पौलोमी पुलकोल्लसत्तनुलता विश्वेश्वर ! त्वत्पुर -
स्तस्या यत्र स एव वीजति महानन्दद्रुमोद्भूतये ॥२७॥
-
भक्त्याविष्कृतभावभासुरनरस्वर्वासिनां सन्तते -
रुद्गच्छत्पुलक प्रवर्धिततनी चित्तेऽपि यस्या मुहुः । स्वामिस्ते प्रिनिविष्टविस्फुटनखप्रोद्यद्रुचा मण्डल
व्याहाराश्च मनोहराः सततमप्युद्योतमातन्वते ||२८||
इति विविधविकल्पास्तन्वती कोविदाना
समवसरणभूमिः कस्य न स्यान्मुदे सा । जिनवर | तव यस्याः श्रीविशेषावलोकाद्
भवति तदपि नूनं स्वविमानं विमानम् ॥२६॥
(१६)
रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमालाकुला
वृष्टिः सौमनसी सुरैविरचिता दिव्यो ध्वनिर्वन्धुरः । चञ्चच्चामरमण्डल स्फुरदुरुश्वेतातपत्रत्रयी भास्वद्रत्नगणाऽनणुद्युतिभरैराभासि सिहासनम् ॥ १६ ॥
1 श्री भुवनसुन्दरसूरिप्रणीत
श्री जीराउलिमण्डनपार्श्वनाथस्तवनम् ।
पृष्ठ - १६२-६३-६४-६५

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439