SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ वीक्ष वातचपलां चलतोऽहे ૩૮૫ भतितोऽतितरला महिलाः स्युः ||२५|| स्फटिककुट्टिमकोटितटीलुठद् - विविध नीलमणीननणीयसः । समवलोक्य हरित्तृणवाञ्छया यदुपरि त्वरिता हरिणा न के ॥२६॥ हर्षोत्कर्ष व शप्ररूढ रभसप्रारब्धनाट्यक्रिया श्य निर्मलहारमौक्तिकगण य पातयाञ्चक्रुषी । पौलोमी पुलकोल्लसत्तनुलता विश्वेश्वर ! त्वत्पुर - स्तस्या यत्र स एव वीजति महानन्दद्रुमोद्भूतये ॥२७॥ - भक्त्याविष्कृतभावभासुरनरस्वर्वासिनां सन्तते - रुद्गच्छत्पुलक प्रवर्धिततनी चित्तेऽपि यस्या मुहुः । स्वामिस्ते प्रिनिविष्टविस्फुटनखप्रोद्यद्रुचा मण्डल व्याहाराश्च मनोहराः सततमप्युद्योतमातन्वते ||२८|| इति विविधविकल्पास्तन्वती कोविदाना समवसरणभूमिः कस्य न स्यान्मुदे सा । जिनवर | तव यस्याः श्रीविशेषावलोकाद् भवति तदपि नूनं स्वविमानं विमानम् ॥२६॥ (१६) रम्योऽशोकतरुः स्फुरत्परिमलाकृष्टालिमालाकुला वृष्टिः सौमनसी सुरैविरचिता दिव्यो ध्वनिर्वन्धुरः । चञ्चच्चामरमण्डल स्फुरदुरुश्वेतातपत्रत्रयी भास्वद्रत्नगणाऽनणुद्युतिभरैराभासि सिहासनम् ॥ १६ ॥ 1 श्री भुवनसुन्दरसूरिप्रणीत श्री जीराउलिमण्डनपार्श्वनाथस्तवनम् । पृष्ठ - १६२-६३-६४-६५
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy