SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 3८४ धैर्येणाधरितेन मेरुगिरिणा सर्वसहत्वेन वा पृथ्व्या निर्जितया स्वरत्ननिचयः प्रादायि यस्ते विभो ।। तेज.श्रीभिरपाकृतदिनकरैयद्वा रुचा मण्डल तैरेतद् विदधे किमित्यविरत यत् तय॑ते कोविदैः ॥१९॥ तद्धर्मचक्र भगवंस्तवाग्रे देदीप्यते दीप्ति विराजि यत्र । श्रीतीर्थलक्ष्मीललनाललाटे ललामशोमा प्रथयत् सदापि ॥२०॥ युग्मम् ॥ मणिमयकपिशीर्षकालिरुद्यत् - किरणगणागुरुवप्रशीर्षसस्था । मुकुरति गगनस्पृशा सुरीणां वदनविलोकविधी सदापि यत्र ॥२॥ मणिमय भुविविम्बित निरीक्ष्या - मरनिकर किमु नः पुरीजिघृक्षुः । प्रचलति सुरसार्थ एष इत्या - कुलहृदयोऽजनि यत्र दैत्यवर्गः ॥२०॥ योन्दुकान्तमयभूमिषु चन्द्रकान्त्या - श्लेषाद्रवामृतरसैर्वचनैश्च तेर्हन् । । पद्भ्यो हृदोऽपि च चलन्मृगलोचनाना रागः प्रयात्यविकलो मलवज्जलेन ॥२३।। द्वारेप मौक्तिकमयी: प्रतिविम्बभाजो ___ माला विलोक्य मणिभूषु सितेतरासु । सस्ता विमस्मदुरुहारलतेति यस्या - मत्याकुला मृगदृशो हृदयं स्पृशन्ति ॥२४॥ तोरणास्थशितिरुड्मणिमाला विम्बितां स्फटिकभूमिष यत्र ।
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy