Book Title: Devadhidev Bhagwan Mahavir
Author(s): Tattvanandvijay
Publisher: Arhadvatsalya Prakashan
View full book text
________________
૩૮૩
भास्वन्मणीमयमुदारतर प्रभाम्भः
पद्मभवत्प्रणतदेव किरीटकोटि ।
भाति स्वदीयवपुपांशुपुषा हि यस्यां
सिंहासनं स्फुटरुचा मणिनेव मौलिः ||१२||
सुरासुरैर्निर्मितदण्डमण्डितः
सच्चामरैः शुभ्रतरै: प्रवीजितः । त्व राजसे यत्र जगत्पते । यथा
सौदामिनीदामविराजिताम्बुदः ||१३||
तेजः श्रिया निर्जितभानुमण्डल,
त्वद्रूपलक्ष्म्याः किल कर्णकुण्डलम् । प्रमोदिताखण्डल मण्डल मुहुर्
भामण्डल राजति यत्र ते विभो ! ॥१४॥
सुरनिकरकराग्रस्तस्रस्तमन्दारजाति -
प्रमुख कुसुमवृष्टेर्दम्भतः सेवितु त्वाम् । उडुततिरववीर्णा किं नु यत्र त्वदीय
स्फुरदुरुतरकीर्त्या स्फूर्तिमत्या जितेयम् ||१५||
अयमित्र जिनभर्ता दुःखहर्ता सुसम्प
न्मयशिवपदकर्ता वर्त्ततेऽन्यो न कश्चित् । इति वदति नमःस्थो दुन्दुभिस्ते पुरस्ता
―
ज्जिन | जलधरगजि तर्जयन् यत्र नादैः ॥१६॥
बिलसदमृतधाराः किं पिवाम्येष हर्षा
न्मधुरतरपयो वा कामधेनुस्तनोत्यम् । इति जननिकरेण व्यायताsपायि यस्या
पुलकिततनुभाजा नाथ ! गौस्तावकीना ॥१७॥
मोहावभूपतिरय जगतामसाध्यो
1
साधि त्वया मदनमुख्यभटैर्युतस्तत् ।
उत्तम्भितस्तव पुरः सुरसेव्य ! यस्या
-
मिन्द्रध्वजस्य मिषतो विजयध्वजोऽयम् ||१८||

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439