Book Title: Devadhidev Bhagwan Mahavir
Author(s): Tattvanandvijay
Publisher: Arhadvatsalya Prakashan
View full book text
________________
3८४
धैर्येणाधरितेन मेरुगिरिणा सर्वसहत्वेन वा पृथ्व्या निर्जितया स्वरत्ननिचयः प्रादायि यस्ते
विभो ।।
तेज.श्रीभिरपाकृतदिनकरैयद्वा रुचा मण्डल
तैरेतद् विदधे किमित्यविरत यत् तय॑ते कोविदैः ॥१९॥
तद्धर्मचक्र भगवंस्तवाग्रे
देदीप्यते दीप्ति विराजि यत्र । श्रीतीर्थलक्ष्मीललनाललाटे
ललामशोमा प्रथयत् सदापि ॥२०॥ युग्मम् ॥
मणिमयकपिशीर्षकालिरुद्यत् -
किरणगणागुरुवप्रशीर्षसस्था । मुकुरति गगनस्पृशा सुरीणां
वदनविलोकविधी सदापि यत्र ॥२॥
मणिमय भुविविम्बित निरीक्ष्या -
मरनिकर किमु नः पुरीजिघृक्षुः । प्रचलति सुरसार्थ एष इत्या -
कुलहृदयोऽजनि यत्र दैत्यवर्गः ॥२०॥
योन्दुकान्तमयभूमिषु चन्द्रकान्त्या -
श्लेषाद्रवामृतरसैर्वचनैश्च तेर्हन् । । पद्भ्यो हृदोऽपि च चलन्मृगलोचनाना
रागः प्रयात्यविकलो मलवज्जलेन ॥२३।।
द्वारेप मौक्तिकमयी: प्रतिविम्बभाजो
___ माला विलोक्य मणिभूषु सितेतरासु । सस्ता विमस्मदुरुहारलतेति यस्या -
मत्याकुला मृगदृशो हृदयं स्पृशन्ति ॥२४॥ तोरणास्थशितिरुड्मणिमाला
विम्बितां स्फटिकभूमिष यत्र ।

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439