Book Title: Devadhidev Bhagwan Mahavir
Author(s): Tattvanandvijay
Publisher: Arhadvatsalya Prakashan
View full book text
________________
3८३
त्वद्रूपमेव समवेक्ष्य निजस्वरूप
ते योगिनस्तव पद भगवल्लभन्ते ॥२७॥
त्वद्गोत्रमन्त्रवरवर्णततिं स्वकीये
हृत्पङ्कजे प्रवरपत्रततौ निधाय । यो ध्यायति त्रिजगदीश्वर ! तस्य पुसो,
वश्या भवन्ति सकला अपि सिद्धयस्ताः ॥२८॥
सालत्रयान्तरतिशुभ्रतरातपत्र
सिंहासनस्थममरेश्वरसेव्यमानम् त्वा भासुरातिशयमाशयदेशमध्ये
ध्यायन्नरो भवति भाजनमीशताया:* ॥२६॥
(१३)
अशोक : शोकाति हरति कुरुते चान्द्रुतसुख
सदा पौष्यी वृष्टिः किमु न सुखसृष्टिस्त्रिजगतः । ध्वनिदिव्यः श्रोत्रेष्वमृतरसदानकरसिकः
शरच्चन्द्रज्योत्स्नाधवलचमराली गतमला ॥३०॥ स्फुरद्रत्न सिंहासनमुरुरुचा मण्डलमिद
__जनाल्हादिप्रोद्यन्मधुरिमगुणो दुन्दुभिरव. । सितज्योतिच्छत्रत्रितयमिति रम्या अतिशया - स्तव स्वामिन् ! ध्याता अपि विदधते मङ्गलततिम्x
॥३१॥
*मत्राधिराज-चिन्तामणि जैनस्तोत्रसदोहः-तस्य द्वितीयो विभागः तत्र श्रीभुवनसुन्दरसूरिप्रणीत श्रीजीराउलीमण्डलश्रीपार्श्वजिनस्तवनम् पृष्ठ - १५१ - ५२ *मन्त्राधिराजचिन्तामणि जैनस्तोत्रसदोहः - तस्य द्वितीयो विभाग : तत्र श्रीभुवनसुन्दरसूरि सदृव्ध श्रीपार्श्वनाथस्तवनम् । पृष्ठ-१५८

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439