SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २० १५ उऊविवरीया सुहफासा भवति। १६ सीयलेण मुहफासेण सुरभिणा मारूएण जोयणपमडल सव्वमो समता सपमज्जिज्जइ । १७ जुत्तकुसिएण मेहेण य निहयरयरेणूय किज्जइ । १८ जल' थलय मासुरपभूतेण विट्ठाइणा दसद्धकुसुवणेण कुसुमेण जाणुस्सेहपमाणमित्ते पुष्फोक्यारे किज्जइ । १६ अमण्णुणाण सद्दफरिसरसरूवगधाण अवकरिसो भवइ । [ १६ कालागुरुपवरकुदुरुक्कतुरूक्कघूवमघमघतगन्धुद्धयाभिरामे भवइ । २० उभयो पासिं च ण अरहताणं भगवताण दुवे जक्खा कडयतुडियथभियभुया चामरुक्खेवण करति ।] २० मण्णुणाण सद्दफरिसरसरूवगधाणपाउमावो भवइ । २१ पच्चाहरओ वि हिययगमणीओजोयणनीहारी सरो। २२ भगवं च ण अद्धमागहीए धम्ममाइक्खइ । २३ सा वि य ण अद्धमागही भासा भासिज्जमाणी तेसि सव्वेसि आरियमणारियाण दुप्पयचउप्पयमियपसुपक्खिसरीसिवाणं अप्पणो हियसिवसुयमासत्ताए परिणमइ। २४ पुवबद्धवेरा वि य ण देवासुरनागसुवण्णजक्ख रक्खसकिनर किपुरिसगरूल. गध व्वमहारगा अरहो पायमूले पसतचित्तमाणसा धम्म निसामंति । २५ अण्णउत्यिय पावयणिया वि य णमागया वदति । २६ आगया समाणा अरहो पायमूले निप्पलिवयणा हवन्ति । २७ जो जो वि य ण अरहता भगवतो विहरंति तो तओ वि य ण जोयणपणवीसाएण ईती न हवइ, . ૧ ટીકામાં કોઈ અન્ય વાચનને આધાર લઈને અતિશય ૧૯/ર૦ ના સ્થાને અન્ય બે અતિશયો કહ્યા છે. તેને મૂલપાઠ ઉપર કસમાં આપવામાં આવ્યા છે.
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy