Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
कलिकाल सर्वज्ञश्री हेम चन्द्रसूरि भगवत्प्रणीते
१६
चानुवर्तते, तथा च अतः - अकारान्ताद् देवादिशब्दाद् व्यवहितान्यवहितसाधारणस्य भिसः प्रसङ्गे ऐस् भवति, स च साधुर्भवति इति लक्ष्यधार्मिकोऽप्रामाण्यज्ञानानारकन्दितो बोधः । एवं च ग्रामपतिभिः इत्यादावपि अकारान्ताद् 5 ग्रामशब्दात् पतिशब्दव्यवहितो भिसू अस्त्येवेति तस्यापि ऐस्प्रसङ्गः स्यादिति परिभाषासूत्र [ " पञ्चम्या निर्दिष्टे परस्य " [७.४.१०४. ]प्रवृत्त्या अव्यवहितस्यैव भिस इत्यर्थलामे सङ्कोचो जायते इति न दोषो भवति - एवं व अकारान्तशब्दाद् व्यवहितपरस्य स्यादेर्भिसः प्ररुने ऐस् 10 भवति, स च साधुर्भवतीत्येवंप्रकारको बोधोऽप्रामाण्यज्ञानास्कन्दितः, तादृशसङ्कोचे चोक्तपरिभाषा साक्षादेव प्रयोजिकेति भवति लक्षणसमन्वयः । नियमनिषेधापवादसूत्राणां विषयसङ्कोचकत्वेन शाब्दबोधीयन्यूनाधिकवृत्तिसङ्कोचकत्वाभावाद् नातिव्याप्तिः ! संशाशास्त्रस्य च परम्परया 15 शाब्दबोधीवृत्तिसङ्कोच कल्व मिति तत्रातिव्याप्तिवारणाय साक्षादिति पद लक्षणे प्रवेशितम् । अधिकारे च सङ्कोचकस्वमेव नेति न कोऽपि दोषः । परन्तु प्रकृतसूत्रे तु नैतलक्षण संघटते, यतो नेदं सूत्रं कस्यापि शास्त्रस्य शाब्दबोधे न्यूनवृत्तितामधिकृतवृत्तितां वा सङ्कोचयति । उत्तर20 त्रानुवृत्तं प्रागूजितादिति पदं तत्तत्प्रत्ययानामवधिं दर्शयति, न तु साक्षात् संकोचकं नापि च तत्रास्य स्वातन्त्र्यम्, किन्तु तत्तत्सूत्र सहकारविधया परम्परयैवेति नेदं सूत्र परिभाषावन व्यवहर्तुं शक्यमित्यरुचेराह - विधिर्येति ।
[ पा० १ ० १४. 1
शब्दार्थः । 'इकण' इत्यादिवदिति-अयमाशय:- 40. यथा “इकण्” [६.४.१.] इति विनाप्यवधिनिर्देश यांक्त् प्रत्ययान्तरविधानं न भवति तावत्पर्यन्तमधिक्रियते, तथा 'अणू' इत्यपि अधिकृतं स्यादेवेति किं प्रागूजितादित्यवधिनिर्देशेनेति ॥ ६.१.१३ ॥
धनादेः पत्युः ||६|१|१४॥
त०प्र० धनादेर्गणात् परो यः पतिशब्दस्तदन्ताद् धनपतीत्येवमादेः प्राग्रजितीयेऽर्थेऽण प्रत्ययो वा भवति । धनपतेरपत्यं तत्र भवस्तत आगतो वा धानपतः । आश्वपतः । राष्ट्रपतेरिव राष्ट्रपतम् । धान्यपतम् । प्राणपतम् ।
45
50
धन अभ्व गज शत गण कुल गृह पशु धर्म धन्वन् सभा सेना क्षेत्र अधि राष्ट्र धान्य 21 प्राण इति धनादिः ।
केचित् तु गृह- सेनाशब्दौ न पठन्ति । तन्मते गार्हपत्यम्, सैनापत्यम् इत्युत्तरेण ञ्य 55 एव । पत्युत्तरपदलक्षणस्य ज्यस्य राष्ट्राविषु त्रिषु 'दोरीय:' [६.३.३१.] इतीयस्यं चापवादोऽयम् ||१४||
श०
I
म० न्यासानुसन्धानम् - धनादे० । धनशब्द आदिरस्य शब्दसमूहस्य स धनादिर्गणविशेषः, 60 तस्माद् धनादेः । “पञ्चम्या निर्दिष्टे परस्य " [ ७.४.१०४.] इति परिभाषया अव्यवहितपरस्येति षष्ठयन्तं पदमुपस्थितमपि पत्युरिति पञ्चम्यन्तविशेष्यमहिम्ना पञ्चम्यन्ततया विपरिणमति । पत्युरिति च शब्दस्वरूपविशेषणम्, तदप्यत्र प्रत्ययविधिविषये पञ्चम्यन्तमेव प्रत्ययविधौ हि दिग्याचकपरशब्दयोगे 65 पञ्चमी भवति । “विशेषणमन्तः " [ ७.४.१९३.] इति परिभाषया च तदन्तार्थलाभे योऽर्थः सम्पन्नस्तमाहुधनादेर्गणात् परो यः पतिशब्द इत्यादिना ।
"Aho Shrutgyanam"
अज्ञातशापकं शास्त्रं विधिरिति विधेः सामान्य लक्षणम् । 25 तथा चातः परतः स्थितेषु अर्थेषु तत्तत्सूत्रः केवलमर्थ प्रकृत्योर्निर्देशात् प्रत्ययाप्रतिपत्तौ प्राप्तायामिदं शास्त्रं 'अणू' भवतीति प्रतिपादयतीति अज्ञातज्ञापकत्वमस्य सिद्ध मिति विधिसूत्रमिदम्, न च तेषां सूत्राणामिहासंनिधानात् कथं तत्तत्सूत्रसम्बन्धिप्रत्ययः प्रतिपादयितुमनेन शक्य इति 30 वाच्यम्, देशतोऽसन्निहितानामपि बुद्धया संनिधानात्, तत्तदर्थेषु प्रत्ययविधानसंभवात् । अत एव वृत्त विधिपरत्वेनैव व्याख्यानं कृतम् - अणप्रत्ययो भवतीति । अधिकारपक्षेऽरुचेः किञ्चित् कारणं स्फोरयति-अधिकारपक्षेत्युक्ते धनपत्यादिशब्दान्तस्य ग्रहणं स्यात्, न तु केवलघन- 70 प्राग्रजितादित्युत्तरार्थमिति । उत्तरार्थस्य तत्रैव पत्यादिशब्दस्येति नाभीष्टसिद्धिरनिष्टापत्तिश्चनिश्चेति चेद35 वक्तव्यत्वे इह कारणस्य फलेनावश्यंभाव्यमिति तदभावेन तोऽत्र प्रकृतित्वेन ग्राह्यं शब्दस्वरूपं दर्शयति- धनपतीनाधिकारपक्षः सङ्गत इति सूचितम् । उत्तरार्थत्वे प्रमाण त्येवमादेरिति । अयमाशयः धनादेः परो यः पतिशब्दः प्रदर्शनपुरःसरमधिकारत्वा भावं प्रकारान्तरेणाह - अन्यथा स एव अन्तो यस्येति विग्रहेऽपि धनादेख्यित्रादिपदे तन्त्रेण 'इकण' इत्यादिवद् 'अण' इत्येव सिद्धमिति । धनादिगणान्तर्गत शब्द आदिर्यस्य पतिशब्दश्चान्ते यस 75 उत्तरार्थमत्र प्रागूजितादित्यस्याभावे अधिकारत्वे घेत्यन्यथा- | तादृशादेव शब्दात् प्रत्ययो भवतीति लभ्यते इि
ननु धनादेः शब्दात् परो यः पतिशब्दस्तदन्तादि
|

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296