Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 240
________________ - - - - - - - २७६ कलिकालसर्वशश्रीहेमचन्द्रसरिभगवत्प्रणीते पा०४. सू० ४४.] ३.१.३४.}, समीपे 'प्रात्यव" [३.४.४७.] | काङ्खायामाह-सुस्नातादयः प्रयोगगम्या इति । प्रयोगाइत्यादिना वा समासः ||४|| नुसारमेवेषामगतिरित्यर्थः । एतदर्थमेव मुस्नातादेरित्यनुक्त्वा 48 श० म० न्यासानुसन्धानम्-पश्चा। पचा | सुस्नातादिभ्य इति बहुवचनप्रयोग इति भावः ।।६।४।४२॥ तीति प्रकृतिविशेषणमिति । अनुपदमिह प्रकृतिस्त प्रभूतादिभ्यो ब्रुवति ॥६॥४॥४३॥ 5 दर्थनियमनीय पधातीति तद्विशेषणतयेहोपात्तमिति भावः । "ननु पथाच्छन्दोऽव्ययमिति ततः कथं सप्तमीविभक्तो। त० प्र०-प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवपमातीति रूपं निर्दिष्टमिति चेदाह-पश्चादर्थः पचादिति। त्यर्थ इकण् प्रत्ययो भवति । प्रभूतं ब्रूते प्राभपथादर्थवाचके लाक्षणिकोऽयं पश्चाच्छन्द इति पश्चादिस्यव्यया- | तिकः। पर्याप्तं ब्रूते पार्याप्तिकः । वैपुलिकः। 45 नुकरणमिदं नाम्ययमिति भावः । पश्चादर्थत्वमनुपदशम्दस्य वैचित्रिकः । नैपुणिकः। क्रियाविशेषणादय10 संपादयितुं विग्रहं प्रदर्शयति-पदस्य पधादिति। “विभक्ति-मिष्यते । तेनेह न भवति। प्रभूतमर्थ ब्रूते इति । समीप०" [३.१.१९.] इति पवादथेंऽव्ययीभावसमासः। कचिदक्रियाविशेषणादपि । स्वर्गमनं बूते प्रयोगार्थमाह-प्रत्यासत्या धावतीत्यर्थः। प्रत्यासत्तिः । सौवर्गमनिकः । स्वागतिकः । मौवस्तिकः । सामीप्यम् । अव्यवहित एव पश्चाद्भूतो धावतीत्यर्थः। प्रभूतादयः प्रयोगगम्याः ॥४३॥ 50 अनुपदशब्दस्य प्रायः पश्चादर्थ एव प्रयोगः अनोरंव्ययस्य श० म० न्यासानुसन्धानम्-प्रभू० । बुव15 पवादस्वादिति पश्चातीति तद्विशेषणं व्यर्थमिति शङ्कते- तीति शत्रन्तस्य सप्तम्याम् । तथा च ब्रुवल्यथें इति पंचातीति किमिति । उत्तरयति-अनुपदं धावतीति । लभ्यते। प्रभूतं बते, पर्याप्तं ब्रूते, विचित्रं, निपुण ब्रते पदस्य समीपमित्यर्थे पदवद् दैर्ध्ययुक्तमित्यर्थे वाऽनुपद- इति विग्रहे प्राभूतिकादयः प्रयोगाः कर्मत्वमूलका उत शब्दः । पूर्वत्र अनुगतं पदस्य इत्यर्थे "प्रात्यय०"[३. क्रियाविशेषणस्वमूलका इति संदेहे आह-क्रियाविशेष- 55 १.४७." इति, परत्र “दैयेऽनुः" [३.१.३४. इति णादमिष्यते इति । तथा चोक्त प्रयोगेषु प्रभूतादीनि 20 समासः, तदाह-अत्र देध्येऽनुरित्यादि । तथा चानु. क्रियाविशेषणानि, क्रियाया वचनरूपायाः प्रभूतस्वादिकं पदशन्दस्यानेकार्थत्वेनेष्टार्थपरिच्छेदाय पश्चातीति विशेषण- कथयन्ति, न कर्मण इति भावः । फलमाह-तेनेह न मावश्यकमिति दैयार्थ वाक्यमेव तिष्ठतीति ।।६।४॥४१॥ भवतीति । क्रियाविशेषणादेव प्रत्ययस्येष्टरवेन वक्ष्यमाणसुस्नातादिभ्यः पृच्छति ॥६॥४॥४२॥ स्थले कर्मभूतात् प्रभूतादेर्न प्रत्ययो भवतीत्यर्थः । केत्याह- 60 त०प्र०-तमिति धर्तते । सुस्नातादिभ्यो प्रभूतमर्थ ते पर्याप्तमर्थ ब्रूते इति । अत्र प्रभूता25 द्वितीयान्तेभ्यः पृच्छत्यर्थ इकण प्रत्यया भवति । दयोऽर्थविशेषणानि, न तु क्रियाविशेषणानीति वाक्यमेव तिष्ठतीति भावः । इदं च लक्ष्यानुरोधिव्याख्यानमूलकमिति मुस्नातं पृच्छति सौस्नातिकः । सौखरात्रिकः । कचित् कर्मभूतादपि प्रत्ययो भवतीति दर्शयति-स्वर्गमनं सौखशायनिकः। सौखशाय्यिकः। सुस्नातादयः प्रयोगगम्याः ॥४॥ बते इत्यादिना। अत्र स्वर्गमनादीनां क्रियाविशेषणस्था- 65 संभवात् कर्मण्येव द्वितीयेति तेभ्योऽपि लक्ष्यानुरोधात श० म० न्यासानुसन्धानम्-सुस्ना !! प्रत्ययः । स्वागतं ब्रूते इति स्वागतिकः स्वस्तीति बते इति 30 तमिति वर्तते इति । द्वितीया समर्थविभक्तिरिहापि संब सौवस्तिकः। पूर्वत्र "न -स्याङ्गादेः" [७.४.९.] ध्यत इति भावः । सुस्नातमिति भावे क्लीवे क्तः । सुष्छु इति निषेधात वः प्रागौत्न, परत्र च व्युत्पत्तिपक्षे "स्वः स्नातं भवतेति यः पृच्छति स सौस्नातिक उच्यते । पदान्तात्" [७.४.५. इत्यौत् । प्रभूतादीनामपठितत्वेन स्नाने काऽपि त्रटिस्तुन जातेति पृच्छाया आशयः । एवं | कथमवगम इत्याह-प्रभतादयः प्रयोगगम्या इति । सुखरात्रि पृच्छतीति विमहे सौखराधिकः। इयं रात्रिः एतच्च बहुवचननिर्देशादवगम्यत इति भावः ।।६।४।४३।। 35 सुखेनातिवाहिता न वेति पृच्छाया आशयः। एवं सुखशयन, सुखशय्यां पृच्छतीति विग्रहः, उभयोरप्येकार्थत्व माशब्द इत्यादिभ्यः ॥६॥४४॥ 'मेव, शय्याऽपि शयनपर्याय एवं भावार्थ एवेहोमयोः त० प्र०-माशरुद इत्यादिभ्यो ब्रुवत्यर्थ प्रयोगः । सुस्नातादिगणस्यापठितस्वेन कथं तदवगम इत्या- इकण् प्रत्ययो भवति । इतिशब्दो वाक्यपराम- 75 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296