Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
[ पा० ४ ० ११०. ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
३०३
अनवकाशत्वादीन पव भवति । तथा च । लोपेऽनादेशे च एकदेशविकृतमनन्यवत् इति न्यायसमासान्तसंनियोगे उच्यमानः 'सर्वांशसंख्याव्य- माश्रित्य ईनः प्रवर्तयितुं शक्यते इत्युच्यते तदा समासान्त- 40 सत्' [ ७.३.११८० ] इत्यनादेशो न भवति । विधेरनित्यत्वादेव न स इति मन्तव्यम् । न च समासान्तसमान्तात् पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विधेरनित्यत्वकल्पनापेक्षया, नस्यानवकाशत्वमेवैकदेश5 विकल्पः ॥ ११० ॥ विकृतन्यायचलत्वाभयणेन कुतो नाभीयते इति वाच्यम्, चलत्वस्येष्टसिद्ध्यर्थत्वेनात्र च प्रत्यय प्रवृत्तेरेवेष्टाचेन तदभावाय चलत्वाश्रयणस्यायुक्तत्वात् । तदमेक्षया च 45 विकृतमनन्यवत् इत्यस्य लोकतोऽपिं सिद्धावेन तस्यानित्यावे समासान्तविधेरेवानित्यत्वाश्रयणस्य युक्तत्वात् । एकदेश
लक्ष्यानुरोधं विहाय प्रबलतर प्रमाणाभावात् । लक्ष्यस्य च समासान्तविधेरनित्यत्वाश्रयणेनैव सिद्धस्यात् ।
श० म० न्यासानुसन्धानम् - राध्यथः । राज्यादीनां केवलानां द्विमुत्स्वमसंभवि, संख्यापूर्वस्य तद्धिताथैत्यत्रोक्तस्य समासस्य द्विगुत्वादिति रात्र्याद्यन्ततं द्विगो
रस्य स्वभावतो ब्धमिति न तदन्तविधिप्रतिषेधः शतयः । 10 फिश, "संख्यादेवाहदडचः " [६.४.८०.] इत्यभ प्रकरणे संख्यादेस्तदन्तात् प्रत्ययविधिसाधकम् । चकारेण च पूर्वसूत्रोक्तः समाशब्दोऽप्यनुकृष्यते, तथा च सूत्रार्थमाहरात्रि- अहन-संधरसर इत्येतदन्तावित्यादिना । उदाहरति-वाम्यां रात्रिभ्यां निर्वृत्त इत्यादिना । 15 तद्धितार्थे समासे सति, द्विरात्रिशब्दादीनः । द्वाभ्यामहोभ्यां निर्वृत्तः महीनः, द्वाभ्यां संवत्सराभ्यां समाभ्यामित्यादि विग्रहः । ईनस्य वैकल्पिकत्वेन पक्षे प्रकरणप्राप्त इकणित्याह-पक्ष इकणिति । इकणि विवक्षिते तु तं बाधित्वा परत्वाद् रात्र्यन्तात् “संख्यातक० " [ ७.३.११९.] इत्यत्20 समासान्तः, "अवर्णेवर्यस्य " [ ७.४.६८.] इतीकारल्पे
ad, रात्रिक इति, महरन्तात् "सर्वा शसंख्याव्ययात् ” [७.३.११८.] इत्यटि अनोऽहनादेशे च सतीकणिति यहि इति । वैयहिक इत्यपि रूपं दृश्यते तत् कथमित्याशङ्कायामाह--दूधटिक इति यह25 शब्दात् समाहार-द्विगोरिति । तत्र हि “द्विगोरन्नह्नेोऽट्” [७.३.९९.] इत्यट् केवलं भवति, नाह्नादेश इति द्वयह इत्येव रूपं भवति, न तु द्वयह्नः इति भावः ।
|
द्वाभ्यां संवत्सराभ्यां निर्वृत्त इत्यर्थे चेनाभावपक्षे इकणि, ""मान-संवत्सर ०" [७.४.१९.] इत्युत्तरपदादि 30 स्वरंवृद्धिरादिस्वरवृद्धिं बाधते इति द्विसांवत्सरिक इत्येव रूपम् । समिषः हसीनाभावे समान्तस्य रूपम् द्विरात्रोणो द्वयहीन इत्यनयोः समासान्तप्रत्ययस्याप्रवृत्तिमुपपादयति- राज्यन्तादहरतावेत्यादिना ।
समासान्तानां सप्तमाध्याय तृतीयपादे वक्ष्यमाणत्वाद् 35 यद्यपि परत्वं तथापि समासान्तेऽह्वादेशे च सति रात्र्यन्त
महरन्तत्वं च न स्यादितीनस्य प्रवृत्तिरेव न स्यादित्यनवकाशत्वेन परापेक्षया वलवत्त्वमितीन एव भवति, न तु समासान्त इति भावः । यदि च सत्यपि समासान्ते इवर्ण
न च "संख्या हर्दिवाविभा" [५.१.१०२.] 50 इत्यादिसूत्रे लिपि-लिब्योः पृथगुग्रहणेनास्यानित्यत्वमिति वाच्यम् । मुकुटमतेन लिबेर्धात्वन्तरस्वेन लिबिशब्दस्य शब्दान्तरत्वेनैकग्रहणेन लिपि-लिब्योर्द्वयोर्ग्रहणस्यासम्भवेन तस्यैकदेशविकृतन्यायानित्यत्वज्ञापकत्वासंभवात् । आश्रितं चान्यैरत्र समासान्तविधेरनित्यत्वमेव । समासान्तविधि - 55 बाधनस्य फलान्तरमप्याह तथा च समासान्तसंनियोगे उच्यमान इत्यादि । "सर्वाशसंख्यान्ययात् [७.३.११८.] इत्यनेन हि असंनियोगेनाह्रादेशो विधीयते, अनेन सूत्रेणानवकाशत्वात् समासान्तविधेरनित्यत्वाद् वाऽटि बाधिते संनियोगशिष्टानामन्यतरापाये उभयोरप्य- 60 पायः* इति न्यायेनाह्लादेशोऽपि न भवतीत्यर्थः ।
39
अस्थ सूत्रस्य प्राप्ताप्राप्तविभाषात्वमाह- समान्तात् पूर्वेण नित्ये प्राप्त इत्यादि । "संख्यादेश्वादिच:" [६.४.८०] इत्यनेन संख्यादेस्तदन्तात् प्रत्ययविधानस्य शिष्टत्वेन द्विसमीन इत्यादौ "समाया 65 ईनः " [ ६,४.१०९.] इत्यनेनैव सिद्धिरिति तदंशे प्राप्तविभाषात्वमन्यांशे केनापि प्रत्ययस्याप्राप्तत्वादप्राप्तविभाषात्वमिति तात्पर्यम् । तथा चात्र भावाभावयोरुभयोविधानमिति फलति । यदंशे प्राप्तं तत्र पक्षेsभावमात्रं विधीयते भावस्य सिद्धत्वात् । यत्र चाप्राप्तं तदंशे भाव- 70 मात्र पक्षे विधीयतेऽभावस्य स्वतः सिद्धत्वात् तस्यानुवादमात्रम् । एतच्च सर्वविकल्पस्थले विशेयं, न केवलं विभाषापदप्रयोगे एवेति प्रकृते वाशब्देन विकल्पविधानेऽपि लगति । वेत्यनेन हि पाक्षिकी प्रवृतिरिति लभ्यते । तत्र यत् सिद्धमेव तत्र प्रवृत्तेरनुवादमात्रत्वं पक्षेऽप्रवृत्तेरेव विवे- 75 । यत्रम् | यदंशे चाप्राप्तं तत्र स्वीयां पाक्षिक प्रवृत्तिमेव
"Aho Shrutgyanam"

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296