Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad
View full book text
________________
पा. ४. ६. ११५.] श्रीसिद्धदेमचन्द्रशम्यानुशासने षष्ठोऽध्यायः । ३०५ मायुरेष क्या-शम्देन सामान्यतो व्यवहियते इति तस्यैवेह | स्वरूप-योग्यम् , अत एव बयाकरणी भार्या यस्येत्यर्थे ग्रहणमिति मन्तव्यम् । बास्यादिरूपस्य कासकृतस्यावस्था बयाकरणमार्य इत्येव रूपं भवति, न तु तत्र पुबद्मावविशेषस्याप्राणिषु व्यवहाराभाव इति, तत्र वयोम्यवहारोऽपि निषेधो भवति । तत्र हि वस्तुतो वृद्धः सत्वेऽपि वृद्धि
न पटते इति वस्तुगतिमनुरुण्याचेतनस्य वयोव्यवहारो शन्देन पद्धविधानाभावात्, तद्धितस्य स्वरवृद्धिहेतुत्वं 40 5 नोचित इति द्वैमासिको व्याधिरिति प्रत्युदाहृतम् । पूर्वसूत्राद नेति सिद्धान्तितमाकरग्रन्थेषु ।
भूते इत्यस्य संबन्ध आवश्यक इत्याह-भूत इत्येवेति । ननु मासशन्दात् भूतार्थे प्रत्ययविधाने वयो गस्यत व्याय॑माह-दो मासो भावीति । माविमासदय- एवेति किमर्थमिह सूचे वयःस्वन्ध आश्रीयत इत्यमिम्यापकत्वं यौवनस्येति तदर्थः ॥६।४।११३॥ सन्धेरिणायाह-वयसीस्येवेति । व्यावर्यमाह-मासिको
नायक इति । बयो हि प्राणिनां कालकृतोऽवस्थाविशेष 45 ईना चा११४॥
इत्युक्तं प्राक् । अत्र च नायके कालेन न कश्चन विशेष 10 प्र-दिगोरिति निवृत्तं योगविभागात्। आधीयत इति नात्र वयोऽवगतिरपि तु नायकत्वस्यावधि
मायकदाद भूतेऽर्थे इना पकाराद् यच मात्र प्रत्याय्यते इति न येनी किन्स्विकणेवेति भावः प्रत्ययो भवति, वयसि गम्यमाने। मासं भूतो | ॥६।४।११४॥ मामीनः मास्यो दारकः। अकारो वृद्धि हेतु- __ षण्मासाद् य-यणिकण् ॥६४।११५॥ 50 खेन पुंषभावार्थः। मासीना स्वसाऽस्य मासी
त० प्र०-षण्मासशब्दात् कालवचिनो भूते15 नास्वशकः । वयसीत्येव ? मासिको नायकः॥ १२॥
ऽर्थे य यण इकणू इत्येते प्रत्यया भवन्ति, वयसि
गम्यमाने । षण्मासान् भतः षण्मास्यः, पाण्माश०म० न्यासानुसन्धानम्-इन । ननु
सिकः। भूत इत्येष ? षण्मासान् भावी । वयसीपूर्व-सूत्र एव प्रत्ययदयं पठयतां "मासाद् क्यसि येनो"
स्येव ? पाण्मास्यः पाण्मासिको नायकः ॥११५।। 55 इति, किमर्थ पृथक्सूत्रमिदमारम्यत इति चेदत्राह-दिगो
श० म० न्यासानुसन्धानमू-षण्मासा । 20 रिति निवृत्तं योगविभागादिति । योगविभागस्येष्ट
षणमासशब्दात् "मासाद् वयसि यः" [६.४.११३.] सियर्थत्वेन रात्र्यहः "संवत्सराच द्विगोर्वा"६.४.११०
इति यस्य सिद्धावपि पुनरनेन यस्यापि विधानमीनोऽनुइत्यतोऽनुवर्तमानं द्विगोरिति पदमिह न संबध्यते इति
वृत्यभावाय । “प्राणिनि भूते" [६.४.११२.] इत्यतो भूत लभ्यत इत्यर्थः । तथा च मासादित्येव संबध्यत इति
इत्यनुवर्तते तत्फलमाख्यातुमाह-भत इत्येवेति । व्याव- 60 केवलादेव मासशब्दात् प्रत्ययद्वयमनेन सूत्रेण विधीयते इति
वय॑माह--षण्मासानू भावीति । तथा च तत्र वाक्यमेव 25 योगविभागफलमिति भावः । मासं भूत इति । अतीत
तिष्ठति न स्वाभाविकोऽपीकम् । एतदर्थमेव षण्मासामासव्यापको दारक इति बोधः ।
द्ययण वेति न सूत्रितम् । अन्यथाऽनयोरभावे पक्षे "ते ननु विगोरित्यस्य निवृत्त्या केवलादेव मासात् प्रत्ययः, | भाविभूते" [६.४.१०६.1 इति स्वाभाविक इकण् मासशन्दध स्वभावतो वृद्धादिरिति वृद्धिप्रयोजनो प्रकारः | स्यादेवेति कृतमिकणो विधानेन तथा चेकणोऽपि षण्मास- 65
प्रत्यये किमर्थमुपादीयते इति चेदवाह-अकारो वृद्धिहेतु- शब्दाद् भूतार्थमात्र एवेष्टत्वमिति भाविन्यर्थे वाक्यमेव 30 स्वेन पुँचदभावार्थ इति । मासीना स्वसा अस्ये- तिष्ठतीति भावः । पाणिनीये च यद्यप्येषु सुत्रेषु भूत त्यर्थे बहुव्रीहिसभासे प्राप्तस्य पुवद्भावस्य "तद्धितः मात्रस्य न संबन्धः, किन्तु सामान्यतोऽर्थ-प्रञ्चकप्रकरणस्वरदिहेतु." [३.२.५५) इति सूत्रेण निषेधो यथा | एवैषां सूत्राणां पाठः, तथापि वयोग्रहणसामर्थ्याद् भूतार्थस्यादित्येवमर्थः प्रकारः क्रियते इत्यर्थः । तथा मात्र एव प्रत्ययविधानमाश्रीयते । भूतकाल एव च वयः- 70
च पर्जन्यवालक्षणप्रवृत्त्या इइ वृद्धः स्वतः सिद्धत्वेऽपि | शम्देन व्यवहियत इति नावश्यकं 'भूते' इति पदमिति 35 दिः प्रवर्तत एवेति प्रकारस्य स्वरवृद्धिहेतुत्वं भवति । मन्यते । एतच्च काशिकायां स्पटम् , किन्तु तस्य न्यासे
इदिहेतुत्वमिह सूत्रे फलोपहितं स्वीक्रियते, न तु केवलं | खण्डनमपि कृतमित्येतत् सर्व विचायव स्वमते भूते इति हेमचन्द्रसूरि. ३९
"Aho Shrutgyanam"

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296