Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 271
________________ RDAR पा० ४.स. १४१ ] श्रीसिरहमचाशदानुशासने पष्ठोऽध्यायः । 'हामुत्याप्य समाव-वसमादित्यत्रेत्यादिना। अपमा- , क्रियते इति चेदत्राह-योगविभाग उत्तरार्थ इति । 'सया-"क्समात्"६.४.१३८.] इति सूत्रेणा विधीयते, | उपरस्मिन् दिगोरीनः इति सूको विशतिकशब्दमात्रस्य मस्य च "अनाम्न्यादिः" [६.४.१४१.] इति लुप् | मंबन्धार्थ इत्यर्थः । एफयोगनिर्देशे हि केवलस्य विंशतिक संवति नित्यम् । अण "नवाण:"[६.४.१४२.] इति शब्दस्यानुवृत्तिने स्याद् इति भावः ।।६।४।१३९॥ 5विकस्मेन तुप विधीयते, इति अणोर्विधाने फले मेदस्य द्विगोरीनः ॥६४।१४०॥ स्पष्टत्वात् पृथगनेन सूत्रेणान्यामण विधानस्य सार्थकयमिति त०प्र०-विंशतिकशब्दान्ताद् द्विगोराईदथे . . ४४१३६॥ ।ईनः प्रत्ययो भवति । अञोऽपवादः। विधानशूर्पाद् वाञ् ॥६४१३७॥ सामल्लुिप न भवति । द्विविंशतिकीनम् । ....-अपशब्दादाईदर्थेऽण् प्रत्ययो पा | निर्विशतिकीनम् । अध्यर्धविंशतिकीनम् अर्ध-45 10 भवति । इकणोऽपवादः । शौर्पम् । शोपिकम् | पञ्चविंशतिकीनम् ॥१४॥ ॥१३७॥ श०म० भ्यासानुसन्धानम्-बिगो। विश सिकादिति संबध्यते । केवलस्य तस्य दिगुस्वाभावात् ..म. न्यासानुसन्धानम्-शुदि। अत्र सदन्तविधिना तदन्ताद् द्विमोरित्यर्थः संपद्यते। अञोऽपमुंद्रितपुस्तके बृहत्तौ 'अण' प्रत्ययो वेति पाठो दृश्यते वाद इति । “संख्यायाश्चाहदलुचः" [६.४.८०.] इति 50 स मुद्रणदोषात, सूज एव पाठादग्रिमसूत्रेऽपि तस्येवा15 नुवृत्तेर्दर्शनाच । इकणोऽपवाद इति । “मूल्यैः क्रीते" संख्यावाचकादपि प्रत्ययविधेरनुशिष्टत्वेन "विंशतिकात्" ६६.४.१३९.] इति विहितोऽञ् द्विगोरपि तदन्तात् प्राप्त [६.४-१५०.] इत्यादिसामान्यसूगैः प्राप्तस्येति शेषः। इति तदपवादोऽयमित्यर्थः । शम्दस्य मूल्यवाचकत्वं तु तत्परिमितधान्यादिपरत्वेsम्याहतमेव । केवलस्य शूर्पस्यापि विनिमयसाधनस्वाक्षतेः शूर्प ननु विधीयतामीनोऽनेन, तस्योत्तरसूत्रेण प्लुम् स्यादिति ‘दत्त्वा वस्स्वन्तरस्य विनिमातुं शक्यत्वात् ॥६।४।१३७॥ चेदवाह-विधानसामर्थ्याल्लुप न भवतीति । द्विगो- 55 रेवेनो विधीयते तस्य च नित्य लुपि तद्विवानमेव व्यर्थ 20 बसनात् ॥६४११३८॥ स्यादिति तस्सामदेिव लु न भवतीत्यर्थः । दाभ्यां बिंशतित० प्र०-यसनशब्दादाईदर्थेऽञ् प्रत्ययो काभ्यां क्रीमिति विग्रहे तद्धिताथै दिगो कृते ईनः द्विविभवति बसनेन क्रीतं वासनम् ॥१३८॥ शतिकीन मिति । एवं विविंशतिकीनमित्यांदावपि ...म० न्यासानुसन्धानम्-वसनात् । वसन बोध्यम् । “क-समासेऽध्यर्द्धः" [१.१.४१.] “अर्धर्वपदः 60 सन्दोऽत्र तद्रूपमूल्यार्थकः । वसनेन-वस्त्रेण मूल्येन क्रीतं पूरणः"[१.१.४२.] इति सूत्राभ्यामयार्द्ध-अर्धपञ्चमशन्दयोः 25 बासनम् ||६४१३८॥ संख्यावत्त्वातिदेशाद् द्विगुसमासे अध्यर्द्धविंशतिकी नम , अर्धपञ्चमविशतिकीनमिति ।।६।४।१४०॥ विशतिकात् ।।६।४।१३९॥ अनाम्यद्विः प्लुर ॥६४१४१॥ .०प्र०-विंशतिकशब्दादाईदर्थेऽञ् प्रत्ययो त० प्र०-द्विगोः तमासादाईदर्थे उत्पन्नस्य भवति। विशतिर्मानमस्थ विंशतिकम् , तेन प्रत्ययस्य पिल्लुर सकृद् भवति, न तु दिः 65 कीतं (शतिकम् । योगविभाग उत्तरार्थः ॥१३९॥ अनाम्नि न चेत् प्रत्ययान्तं कस्यचिग्नाम 30 श. म. न्यासानुसन्धानम्-विंशतिः। भवति । द्वाभ्यां कंसाभ्यां द्विकंस्या वा क्रीतं आईदर्थेऽञ् इति पूर्वतः संबध्यते। विंशतिकशब्दो न दिकंसम् । त्रिकंसम् । अध्यर्धकसम् । अर्धपञ्चमप्रसिद्ध इति तं व्युत्पाद्य दर्शयति-विशतिर्मानमस्येति । कंसम्। बिशूर्वमा त्रिशूर्यम् । अध्यर्धशूर्पम् । अर्धतयाच विंशतिशब्दान्मानेडथे "संख्याऽतेः" [६.४.१३०] | पञ्चमशूर्पम् । अद्विरिति किम् ? द्वाभ्यां शूर्यास्यां 10 इति के विशतिपरिमितः समुदायो बिंशतिकशब्देनोच्यते। क्रीतं द्विपम् । अञ्लुप। विशण क्रीतं विशौ. 35 तेन क्रीतमित्यर्थेऽनेना विंशतिकमिति । ननु वसना- पिकम् । अनाम्नि इति किम् ? पञ्चलोहिन्यः दिल्पत्रवः विंशतिकराग्दोऽपि पठयतां किमिति पृथकू सूयं | परिमाणमस्य पाञ्चलोहितिकम। 'जाति णि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296