Book Title: Bruhannyasa Part 6
Author(s): Lavanyasuri
Publisher: Siddhhem Prakashan Samiti Botad

View full book text
Previous | Next

Page 284
________________ ३२८ कलिकालसर्वशश्रीहेमचन्द्रसरिभगवत्प्रणीते [पा० ४. सू० १६६. ] पात्रः। द्विपात्रीणा । बिपात्रिकी। विपात्री ।। पचदादिषु विष्वथेषु इन इकट इत्येतो प्रत्ययौ प्रशाचितीना ।प्रथापितिका । धाषिता ! वा भवतः । पक्षे इकण् , तस्य च लुप था आषितान्ताद सीर्म भवति, अबिस्ताचित- भवति । तेन चातुरूप्यं संपद्यते । कुलिजे कम्बल्यादिति प्रतिषेधात् । मादकीना।धा-पचति संभवत्यवहरति वा बिकुलिजीना विकु. 40 5ढकिकी। तपादकी। टकारी रूपर्थः ॥१६॥ | लिजिकी। पक्षे विकुलिजी । कुलिजिकी। लुपि 'परिमाण, [२.३.२३.] इत्यादिना शमन्यासानुसन्धानम्-द्विगोपात्रा डीः। अन्ये तु लुप विकल्पं न मन्यन्ते, तन्मते चिताटकादिति, तमिति, पचत-संभवदवहरत्सु त्रैम्प्य मेव ॥१६५|| इति च वर्तते । तस्य द्विगोरित्यनेन संबन्धात् तदन्तविधिः। तदाह-पात्राचिताढकान्ताद द्विगोरित्यादिना । श० म. न्यासानुसन्धानम्-कुलिजा० 145 0 अस्य च वैकल्पिकावे तदभावपो औसनिक इकण, तस्य | समिति, पचवादियः पूर्वविहितेनेक्टौ चेति सर्व संबध्यते चप्लुम् भवतीत्याह-पक्षे इकण तस्य च अमान्य द्विरि- तदाह-कुलिजान्ताद द्विगोरिल्यादिना । ईनेक्टी इफणू स्यादि। चेति प्रत्ययत्रयं लु चेकणः इति चत्वारि रूपाणि मवन्ती। ननु इकण एवं प्लुप् कुतः स्यात् ईनेकटोरपि कुतो त्याह--तेम चादरूप्यमिति । चत्वारि रूपाण्येवेति न स्यादिति चेदवाह-मामयोविंधानसामादिति । स्वार्थे ट्यण चातूरूप्यमिति । कुलजमपि परिमाणविशेषः, 50 सच परिमितान्नादिपरत्वे पचदाद्यर्थेन संबन्ध लमते । 5 अयमाशयः-न्यथनयोरपि तेन नित्यं प्लुए स्यात् तर्हि विकुलिजीत्यत्र परिमाणात् "तदित-लकि०" [२.४.२३.] अनयोनिधानस्य वैयर्य स्यात् काप्यश्रवणादिति विधानसामाद् लुम्, न प्रवर्तते इति । इति जीरित्याह-लुपि परिमाण. [२.३.२३.] इत्या दिनेति । मतान्तरमाह-अन्ये तु लुब्धिकल्पंन मन्यन्ते ननु वेत्युक्त्या इकणपि पक्षे शास्त्रेणानुशिष्ट एवेति । इति । पाणिनीयमतमिदम् । “कुलिजालुक् खो च" [पा. 55 तस्यापि विधानमेवेति विधानसामर्थ्यात् तस्यापि छम् न सू० ५.१.५५.] इति सूत्रे महाभाष्य-कयटयोरिदं स्पष्टम् । । स्यादिति चेत् न, तस्य विधानाभावात, त्यनेन पक्षे | काशिकाकृता दीक्षितेन च यद्यपि रूपन्चतुष्टयं प्रदर्शितं, विधीयमानप्रत्ययस्यामाव एनाम्यनुशायरो, न तु प्रत्यया तथापि तद्भाप्यविरुदमित्युद्योते निरूपितम् ।।६।४।१६५।। न्तरस्य प्रवृत्तिरिति तत्प्रवृत्तरेतच्छास्त्रतापर्यविषयवाभावात् । तथा चोदाहरति-द्विपात्रीणः, द्विपात्रिकः, द्विपात्र वंशादेर्भाराद् धर-वहदावहत्सु ॥६॥४।१६६।। इत्यादिना । स्त्रियां तु ईनान्ते आए, इफडन्ते की, 25 लुबन्तेऽपि परिमाणान्तदिगुत्वनिमित्तो रिति । एवं । त० प्र०-वंशादिभ्यः परो पो भारशब्दस्त- 60 चाचितान्तस्यापीकणो लुपि स्त्रिया परिमाणान्तद्विगुत्वाद् कीः दन्ताद मितीयान्तानाम्मो हरति वदति आषस्यादिस्याशायामाह-आथितान्तादू सीन भवती-हति थार्थ यथाविदितं प्रत्ययो भवति । वंशस्यादि । भारं हरति वहति आवहति वा वांशभारिकः। __ अत्र द्विगोरिफट् च वेति न्यासेन चकारेणेनस्यापि कौटमारिकः । वंशादेरिति किम् ? भारं षहति। 10 समुचये कृते तस्याप्रेऽपि संबन्ध संभवनपि स्पष्टपति- | भारादिति किम् शं हरति । अपरोऽर्थः । 65 पत्तये समुथयार्थत्वव्याख्यानाद् वरं करणम् इति न्यायाद | भारभूतेभ्यो बंशादिभ्यो बितीयान्तेभ्यो हरवेनस्यापि ग्रहण कतमिति बोध्यम् । चकारानकर्षणार्थत्व थाविहितं प्रत्ययो भवति । भारप्रतीतौ तदनुकृष्टस्योत्तरत्र संबन्धः कथमिति शहावारणार्थ- भूतान वंशान् हरति वदति आवहति वा समुच्चयार्थस्वच्याख्यानस्यावश्यकषापातात् ॥६।४।१६४॥ | पांशिकः। कौटिकः । वाल्वजिकः। भारादिति किम् ? पकं वंशं हरति । हरतिर्दशान्सर- 70 35 कुलिजा था लुपच ॥६४।१६५।। मापणे बोयें था। वहतिरुतूक्षिप्य धारणे । १० प्र०-कलिजान्ताद बिगोनितीयान्तात | आवहतिरूपावाने। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296